SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ मूकाऽलसमूर्खमुग्धरोगेषु - [२८] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातविहिता, ढ एव ढ इति ढढः, न विद्यते ढढो यस्य स अढढः = रागरोगरहित: निष्कषायत्वात् । अढढीढञ्चासावढढश्चेति अढढीढा-उढढः = द्वेषदहनदक-रागरोगरहित:, तस्य सम्बोधने, विशेषणाभ्यामाभ्यामर्हतो रागद्वेषविरहितत्वम् व्याख्यातम् । पुन: कीदृश ! ? ढोढ ! - ढौः = वर्य: ‘ढो'शब्दस्यायं प्रयोग: → ढो: सुखी वर्य: [५४] इत्येकाक्षरनाममाला सौभरिकृता, ढः = स्वभाव: → ढ: स्वभावे . [५७] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, ढौझै यस्य स ढोढः = वर्यस्वभाव: प्रतिकूलत्वविरहाद्, तस्य सम्बोधने । पुनः कीदृश ! ? ढ ! • ढः = सौम्य: → ढ: .... त्रिषु स्याद् गूढसौम्ययो: - [४१/४२] इत्येकाक्षरकाण्ड: कविराघवग्रथितः, चन्द्रमोवदाननत्वात्, तस्य सम्बोधने । पुन: कीदृश !? अढ ! - ढः = भयम् → ढः पिशाचे भये - [३५] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथगुम्फित:, नास्ति ढो यस्माद्यस्य वा स अढ: = अभयप्रदो निर्भयो वा करुणाकरत्वात्सुबलत्वाच्च, तस्य सम्बोधने । अथ कीदृशस्त्वम् ? ढैढढः - डैः = मार: → डैार: 6 [५४] इत्येकाक्षरनाममाला सौभरिभणिता, ढः = पिशाच: → ढ: शब्दस्तु पिशाचे 6 [२८] इति पूर्वोक्ताजिरादि-एकाक्षरीनाममालोक्तेः, ढ: = भयम् → ढ: पिशाचे भये 6 [४१] इति पूर्वोक्तकविराघववचनाद्, ढेरेव ढ इति द्वैढस्तस्य स्याद् ढो यस्माद् स ढेढढः = मारपिशाचभयदः । पुन: कीदृश: ? ढीढा-5ढः । ढीढम् • ढी: = ना मनुष्य इत्यर्थः → ढीर्ना - [५५] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, ढम् = वरम् → ढं पयो वरम् + [५४] इति पूर्वोक्तसौभरिवचनाद्, ढीषु ढमिति ढीढम् = मनुष्यश्रेष्ठः सर्वगुणैरलङ्कतत्वात् । अढ: " ढः = आयुध: → आयुधे ढः स्याद् - [५६] इत्येकाक्षरनाममालिका विश्वशम्भुप्ररूपिता, न विद्यन्ते ढा यस्य स अढः = अनायुधः त्यक्त[ढ:] अर्हत्स्तुतिः ६७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy