SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ परममौनित्वात् अथवा ठः = शयनम् ठो महेशे महामन्त्रे मन्त्रिभूपाधिताण्डवे आसने शयने ← [ ४५/४६] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, न विद्यते ठो यस्य स अठः = अशयन: अप्रमत्तत्वात्, अथवा ठा = पीडा → पीडायामपि ठा स्मृता ← [ ५९ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवभणिता, नास्ति ठा यस्य स अठः = पीडारहितः अशातस्यानुदयात्, अथवा ठः = शठ: ठशब्द: कथ्यते... शठे ← [ ५६/५७ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवकृता, न ठ इत्यठः सरल इत्यर्थः परमर्जुत्वात्, अथवा अयमेवाशयोऽनया रीत्या - = वञ्चकः → वञ्चके वेषकारे ठुः ← [ ४९ ] इति पूर्वोक्तविश्वशम्भुवचनाद्, न दुरित्यठुरवञ्चक इत्यर्थः परमर्जुत्वात्, तस्य सम्बोधने, (पङ्क्तौ 'अठो' इति दर्शनाद्) । ठुः इति ठकारेणास्तुतिः ॥ ८ ॥ [ठः] अर्हत्स्तुतिः ५५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy