________________
ङाङडुङौश्चासावङडश्चेति डाङडुङोऽङङ = जनपापसुकरसिंह-दु:खशून्यः, तम् । ___ पुनः कीदृशम् ? अौडौ-डडडडम् ।
ङाङौडौः + ङा = धरा → ङा धरा . [३०] इत्येकाक्षरनाममाला सौभरिरचिता, डौः = सूर्यश्चन्द्रो वा → डौः सूर्योऽरुणो वह्निः कलानिधि: * [३२] इत्येकाक्षरनाममाला सौभरिनिर्मिता, ङौश्च ङौश्चेति डौङावौ ङायां ङौडावाविव य: स ङाडौङौः = सर्वंसहासवितृसोम: प्रकाश्यते पूष्णा पृथ्वी दिवैव न निशायां निशाकरेण च तस्यामेव नापरस्मिन् जिनेशिता तूभययोरतोऽर्हतो दिवाकरत्वेन निशाकरत्वेन चोपमा ।
टुडङौडम् + ङः = विषयस्पृहा → ङः पुमान् विषये ख्यातः स्पृहायां विषयस्य च . [५] इति मेदिनीकोशो मेदिनीकरविहितः, ङः = भीम: भयङ्कर इत्यर्थः → शब्दो विषये भीमे - [१७] इत्येकाक्षरकाण्ड: महीपसचिवकृत:, डौः = वह्निः → डौः सूर्योऽरुणो वह्निः + [३२] इति पूर्वोक्तसौभरिवचनात्, डम् = पय: जलमित्यर्थः → डं वितानं सुखं ब्रह्म सर्पिस्तोयं विषं पय: - [३२] इत्येकाक्षरनाममाला सौभरिग्रथिता, डश्चासौ ङौश्चेति डडौः = भयङ्कराग्नि:, ङ एव उौरिति डङौस्तत्र ङमिव यः स उडङौङम् = विषयस्पृहाभयङ्कराग्निजलम् ।। ___डाडौङौश्चासौ डडडौङञ्चेति ङाङौडौ-डडडौङम् = सर्वंसहासवितृसोमविषयस्पृहाभयङ्कराग्निजलम्, तद् ।
इति डकारेणार्हत्स्तुतिः ।। ३ ।।
[] अर्हत्स्तुतिः