SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ इत्येकाक्षरनाममालिका विश्वशम्भुकृता, कर्ममालिन्यरहितत्वाल्लब्धस्फटिकनैर्मल्याच्च । पुन: कीदृश: ? श: - श: = भर्ता नेतेत्यर्थ: → शोऽश्वशूद्राम्बुभर्तरि - [१४] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातविहिता, चतुर्धासङ्घनायकत्वात् । पवित्रे गणभृद्वर्यश्रीगौतमर्षिजन्मतः । श्रीकुण्डलपुरे तीर्थे शकारेण विधाय वै ।। १ ।। स्तुतिं श्रीनमिनाथस्य चैत्रस्यामावसीदिने । आदीशगौतमोश्च सन्ध्यायां संस्तवः कृतः ।। २ ।। युग्मम् ।। इति श्रीनमिनाथजिनस्तुतिः ।। २३ ।। ★★★ [शः] श्रीनमिनाथजिनस्तुति: १५१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy