________________
इत्येकाक्षरनाममालिका विश्वशम्भुकृता, कर्ममालिन्यरहितत्वाल्लब्धस्फटिकनैर्मल्याच्च ।
पुन: कीदृश: ? श: - श: = भर्ता नेतेत्यर्थ: → शोऽश्वशूद्राम्बुभर्तरि - [१४] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातविहिता, चतुर्धासङ्घनायकत्वात् ।
पवित्रे गणभृद्वर्यश्रीगौतमर्षिजन्मतः । श्रीकुण्डलपुरे तीर्थे शकारेण विधाय वै ।। १ ।। स्तुतिं श्रीनमिनाथस्य चैत्रस्यामावसीदिने । आदीशगौतमोश्च सन्ध्यायां संस्तवः कृतः ।। २ ।। युग्मम् ।।
इति श्रीनमिनाथजिनस्तुतिः ।। २३ ।।
★★★
[शः] श्रीनमिनाथजिनस्तुति:
१५१