SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ रवौ कामे खौ गुरौ ← [१७] इति पूर्वोक्तामात्यमाधववचनाद्, धर्मोपदेशकत्वाद् अज्ञानतिमिरनिवारकत्वाच्च, तम् । पुनः कीदृशम् ? रम् रः = ईश्वरः रश्च प्रकीर्तितः, ईश्वरे ← [२६/२७] इत्येकाक्षरकोषो महाक्षपणकग्रथितः, परमैश्वर्योपभोजित्वात्, तम् । चतुर्थ्यां रामचैत्रस्य श्रीकञ्चनपुरे पुरे । स्तुति: श्रीअरनाथस्य रकारेण प्ररूपिता ।। १ ।। इति श्रीअरनाथजिनस्तुतिः ।। २० ।। [र] श्रीअरनाथजिनस्तुतिः ★★ १३१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy