SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 33 (३) परस्ववत् – (A) परेषां स्वम् इति परस्वम् । (ष. त.पु.) (B) परस्वम् इव परस्ववत् । (तद्धित) स्यादेरिवे ७|१|५२ वत् प्रत्ययः । महता' तूपरोधेन सा तेषामेव वेश्मनि । धात्रींव लालयामास, स्तन्यपानादिना सुतम् ॥६८॥ ७ १० ? अन्वय :- महता उपरोधेन तु तेषाम् एव वेश्मनि सा धात्री इव स्तन्यपानादिना सुतं लालयामास । समास :- (१) स्तन्यपानादिना (A) स्तन्यस्य पानम् इति स्तन्यपानम् । (ष.त. पु.) (B) स्तन्यपानम् आदौ यस्मिन् तद् इति स्तन्यपानादि, तेन स्तन्यपानादिना । (व्यधि. ब. व्री.) 1 चांचलपुरविषय श्रीविभूषणें । इतोऽपिं कन्या पूर्णा' चैति नद्यौ, विद्येते" प्रार्थिताभिधे ॥ ६९ ॥ अन्वय :- इतः अपि च अचलपुरविषय श्रीविभूषणे कन्या पूर्णा च इति प्रार्थिताभिधे नद्यौ विद्येते । समास :- (१) अचलपुरविषय श्रीविभूषणे - (A) अचलपुरं नाम यस्य सः इति अचलपुरनामा । (सह. ब. व्री.) (B) अचलपुरनामा विषयः इति अचलपुरविषयः । (म.प.लो.क.) (C) अचलपुरविषय एव श्रीः इति अचलपुरविषयश्रीः । (अव. पू. क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy