SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ . २८ (B) मन्मनोल्लापेन पूर्वकम् इति मन्मनोल्लापपूर्वकम्, तद् मन्मनोल्लापपूर्वकम् । (तृ.त.पु.) (२) शय्यातरकुटुम्बिन्यः - (A) शय्यातरा:-पूर्ववत् । (B) शय्यातराणां कुटुम्बिन्यः इति शय्यातरकुटुम्बिन्यः । (ष.त.पु.) । (३) हर्षवातूलताम् – (A) हर्ष एव वातूलः इति हर्षवातूलः । (अव.पू.क.) (B) हर्षवातूलस्य भावः इति हर्षवातूलता, तां हर्षवातूलताम् । (तद्धित) शय्यातों महाभागाः, स्नानपानाशनादिभिः । स्पर्धमाना इवाऽन्योन्यम्, चक्रुर्वज्रस्य सक्रियाम् ॥५९॥ अन्वय :- महाभागः शय्यातर्यः स्नानपानाशनादिभिः अन्योन्यं स्पर्धमाना इव वज्रस्य सत्क्रियां चक्रुः। समास :- (१) शय्यातर्यः-पूर्ववत् ।। (२) महाभागाः – महान् भागः यासां ताः इति महा भागाः । (समा.ब.वी.) (३) स्नानपानाशनादिभिः - (A) स्नानं च पानं च अशनं च इति स्नानपानाशनानि । (इत. द्वन्द्व) (B) स्नानपानाशनानि आदौ येषां ते इति स्नान पानाशनादयः, तैः स्नानपानाशनादिभिः । (व्यधि. ब. वी.) ४) सत्क्रियाम् - सती चासौ क्रिया च इति सत्क्रिया, तां सत्क्रियाम् । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy