SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ૨૫ (३) पुंरूपभृत् – (A) पुंसः रूपम् इति पुंरूपम् । (ष. त.पु.) (B) पुंरूपं बिभर्ति इति पुंरूपभृत् । (उप.त.पु.) क्विप् ५।१।१४८ क्विप् प्रत्ययः । भावी' प्रवचनाधारो ँ, महापुण्यः पुमानयम् । यलेन रक्ष्यो" रलं" हिं, प्रायेणांपायवल्लभम् ॥५३॥ अन्वय :- महापुण्यः अयं पुमान् प्रवचनाधारः भावी (अतः) यत्नेन रक्ष्यः हि प्रायेण रत्नम् अपायवल्लभम् । समास :- (१) प्रवचनाधारः - पूर्ववत् । (२) महापुण्यः - महत् पुण्यं यस्य सः इति महापुण्यः । (समा. ब. व्री.) (३) अपायवल्लभम् अपायस्य वल्लभम् इति अपायवल्लभम् । (ष. त.पु.) साध्वीर्नामिति' तं' बालम्, पालनायोर्पयद् गुरु: । वज्रसरस्य तस्यादार्दू, वज्र इत्र्त्यभिधार्मपि ॥५४॥ १० १३ - - अन्वय :- इति गुरुः तं बालं पालनाय साध्वीनाम् आर्पयद् वज्रसारस्य तस्य वज्र इति अभिधाम् अपि अदात् । समास :- (१) वज्रसारस्य वज्रम् इव सारः यस्य सः इति ५ वज्रसारः, तस्य वज्रसारस्य । (उप.ब.व्री.) गत्वा शय्यातरकुले, भक्ते तं" बालमीयिकाः । स्वमात्मानमिवख्यायं पालनार्यापयन्नेथ ॥ ५५ ॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy