SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૧૫૧ (२) सुव्यक्तस्नायुमण्डलाः - (A) स्नायूनां मण्डलानि इति स्नायुमण्डलानि । (ष.त.पु.) (B) सुष्ठ व्यक्तानि इति सुव्यक्तानि । (सु.पू.क.) (C) सुव्यक्तानि स्नायुमण्डलानि येषां ते इति सुव्यक्तस्नायुमण्डलाः । (समा.ब.वी.) (३) परेताः - परम् इताः इति परेताः । (द्वि.त.पु.) अनगारेष्वतिथितामागतेष्वन्नतृष्णा । अदर्शयन्भिक्षादोषांनुपेत्यं श्रावको अपिं ॥३१७॥ अन्वय :- अतिथिताम् आगतेषु अनगारेषु श्रावका अपि अन्नतृष्णया भिक्षादोषान् उपेत्य अदर्शयन् । समास :- (१) अनगारेषु - नास्ति अगारं येषां ते इति अनगाराः, तेषु अनगारेषु । (नञ्.ब.वी.) (२) अतिथिताम् - (A) अतिथि:-पूर्ववत् । (B) अतिथे: भावः अतिथिता, ताम् अतिथिताम् । (तद्धित) (३) अन्नतृष्णया - अन्नस्य तृष्णा इति अन्नतृष्णा, तया अन्नतृष्णया। (ष.त.पु.) (४) भिक्षादोषान् - भिक्षायाः दोषा इति भिक्षादोषाः तान् भिक्षादोषान् । (ष.त.पु.) ग्रामेधुं शून्यीभूतेषु, विष्वनिर्धूमधामसु । अभवत्पादसञ्चारोंः, पानोऽप्यभर्वन्खिलाः ॥३१८॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy