SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ૧૪૯ (B) अल्प भोजनं कुर्वन्ति इत्येवंशीलाः इति अल्पभोजनकारिण:, तेषाम् अल्पभोजनकारिणाम् । (उप.त.पु.) (३) ऊनोदरता – (A) ऊनं च तद् उदरं च इति ऊनोदरम् । - (वि.पू.क.) (B) ऊनोदरस्य भावः इति ऊनोदरता । (तद्धित) संवव्रिरें' सत्रशाला, गृहस्थैरीश्वरैरपि । सर्वत्रार्भूदंविरलरुलद्रोलाकुलैर्व भूः ॥३१४॥ अन्वय :- इश्वरैः गृहस्थैः अपि सत्रशालाः संवव्रिरे सर्वत्र अविर - लरुलद्रोलाकुला एव भूः अभूद् । "अविरलं - निरन्तरम्" । निबिडं तु निरन्तरम् ॥१४४६ ॥ निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् । गाढमविरलं च । इत्यभिधाने । (१४४७)... । रोलः - दीनः । समास :- (१) सत्रशाला:- सत्रस्य शाला: इति सत्रशालाः । (ष. त.पु.) (२) गृहस्थै:- गृहस्थाः पूर्ववत्, तैः गृहस्थैः । (उप.त.पु.) (३) अविरलरुलद्रोलाकुला - (A) अविरलं रुलन्तः इति अविरलरुलन्तः । (द्वित. पु.) (B) अविरलरुलन्तश्चामी रोलाश्च इति अविरलरुद्रोला : (वि.पू.क.) (C) अविरलरुलद्रोलैः आकुला इति अविरलरुलद्रोलाकुला । (तृ.त. पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy