SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ૧૩૭ (B) धननामा श्रेष्ठी इति धनश्रेष्ठी । (म.प.लो.क.) (२) वज्रस्वामिरूपम्-वज्रस्वामी-पूर्ववत्, वज्रस्वामिनः . रूपम् इति वज्रस्वामिरूपम्, तद् वज्रस्वामिरूपम् । (ष.त.पु.) (३) साग्रहाम् - आग्रहेण सह वर्तते या सा इति साग्रहा, तां साग्रहाम्। (सह.ब.वी.) (४) तत्स्वयंवरे-(A) स्वयं वियतेऽस्मिन् इति स्वयंवरः । (उप.त.पु.) (B) तस्याः स्वयंवरः इति तत्स्वयंवरः, तस्मिन् तत्स्व यंवरे । (ष.त.पु.) धनस्य हृदये स्वार्थप्रार्थनां कर्तुमिच्छतः । नं वज्रदेशनार्थोऽस्थादैत्युत्तानं इवोदकम् ॥२९३॥ अन्वय :- स्वार्थप्रार्थनां कर्तुम् इच्छतः धनस्य हृदये अत्युत्ताने उदकम् इव वज्रदेशनार्थः न अस्थाद् । समास :- (१) स्वार्थप्रार्थनाम् - (A) स्वस्य अर्थः इति स्वार्थः । (ष.त.पु.) (B) स्वार्थस्य प्रार्थना इति स्वार्थप्रार्थना, तां स्वार्थप्रार्थनाम् । (ष.त.पु.) (२) वज्रदेशनार्थः - (A) वज्रस्य देशना इति वज्रदेशना। (ष.त.पु.) (B) वज्रदेशनायाः अर्थः इति वज्रदेशनार्थः । (ष.त.पु.) (३) अत्युत्ताने - अतिशयेन उत्तानः इति अत्युत्तानः, तस्मिन् अत्युत्ताने । (प्रा.क.) .
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy