SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ૧૧૯ (B) करुणारसस्य सागराः इति करुणारससागराः । (ष.त.पु.) (६) समताभाजः - समतां भजन्ते इति समताभाजः । (उप.त.पु.) । भजो विण् ५।१।१४६ विण् । (७) ममतोज्झिताः - ममतया उज्झिताः इति __ ममतोज्झिताः । (तृ.त.पु.) (८) वज्रस्वामी - पूर्ववत् । पप्रच्छ चे क्षणं स्थित्वा, भगवन्तों महर्षयः । आख्यान्तु वर्जः किमयम्, किम किमसीविति ॥२५७॥ अन्वय :- क्षणं स्थित्वा च पप्रच्छ भगवन्तः ! महर्षयः ! किम् अयं (वज्रः) किम् एष (वज्रः) किम् असौ वज्रः इति आख्यान्तु । समास :- (१) महर्षयः - पूर्ववत् । मुनयः प्रोचिरें राजन्!, वज्रस्यान्तिषदों वयम् । मा चिन्तयतमस्मासु,क्वार्कःक्वज्योतिरिङ्गणाः?॥२५८॥ अन्वय :- मुनयः प्रोचिरे राजन् ! वयं वज्रस्य अन्तिषदः क्व अर्कः क्व ज्योतिरिङ्गणाः अस्मासु तं मा चिन्तय । ज्योतिरिङ्गणाः- खद्योताः । "खजूआ" इति लोके। खद्योतो ज्योतिरिङ्गणः । इत्यभिधाने । (१२१३) समास :- (१) अन्तिषदः - अन्ति सीदन्ति इति अन्तिषदः । (उप.त.पु.) (२) ज्योतिरिङ्गणाः - ज्योतिः इव इङ्गन्ति इति ज्योतिरिङ्गणाः । (उप.त.पु.),
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy