SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ - (२) प्राग्भरतार्धविभूषणम् – (A) भरतस्य अर्धम् इति भरतार्धम् । (ष.त.पु.) (B) प्राक् च तद् भरतार्द्ध च इति प्राग्भरतार्द्धम् । (वि.पू.क.) (C) प्राग्भरतार्द्धस्य विभूषणम् इति प्राग्भरतार्द्धविभूषणम् । (ष. त. पु.) (३) स्वर्गदेशीयः - ईषद् असमाप्तः स्वर्ग: इति स्वर्गदेशीयः । "अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्" (७|३|११) इति देशीयर् प्रत्ययः । ११ तत्र तुम्बवर्नमिति, विद्यते॑ सन्निवेशनम् । निवेशनैमिवँ श्रीणाम्, सदमपिं हर्षदम् ॥ ३ ॥ अन्वय :- तत्र श्रीणां निवेशनम् इव द्युसदाम् अपि हर्षदं तुम्बवनम् इति सन्निवेशनं विद्यते । निवेशनम् - स्थानम् "निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च" । इत्यभिधाने (९७२) । - समास :- (१) तुम्बवनम् – (A) तुम्ब: प्रधानः यस्मिन् तद् इति तुम्बप्रधानम्। (समा.ब.व्री.) (B) तुम्बप्रधानं वनम् इति तुम्बवनम् । (म.प.लो.क.) (२) सदाम् - दिवि सीदन्ति इति द्युसद:, तेषां द्युसदाम् । (उप. त. पु.) क्विप् प्रत्ययः । । (३) हर्षदम् – हर्षं ददाति इति हर्षदः, तं हर्षदम् । (उप. त. पु.) आतो डोऽह्वा० ५।१।७६ ड प्रत्ययः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy