SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ यस्मिन् हरप्रभृतयोऽपि ६८ यस्योपदेशपदमप्यव गत्य नित्यं ८७ यस्योपसर्गाःस्मरणे प्रयान्ति ८२ यादृशस्तादृशो वाऽपि यास्यामीति जिनालये १०१ ५८ यो निष्कलङ्को हरिणाश्रि- ८२ रक्तौ च पद्मप्रभवासुपूज्यौ १० १०८ रम्यं येन जिनालयं रागद्वेष कषायमोहमथनः ६९ १०९ ७७ रागद्वेषमोहजितां रागद्वेषविजेतारं . राजादनाधस्तनभूमिभागे ८० रैवताद्रौ जिनो नेमिः लीलादलितनिःशेषलोकालोकविभासनैकचपुश्च पर्यङ्कशयं लथं च ४६ २३ वप्रत्रयं चारु चतुर्मुखाङ्गता १५ वरपुप्फगन्धअक्खय ९४ ३२ ५६ १८ वरिसंति मेहकुमरा वाणी नृतिर्यक्सुरलोकभाषा १४ ९५ वामांशे धूपदहनचामा त्रिशला क्रमतः १७७ १२ ११ विजयो मल्लदेवौ चविमलः सर्वानुभूतिः विमुक्तवैरव्यसनानुबन्धाः ४६ विश्वाधीशं विश्वलोके पवित्र ८४ ११४ वीतरागं स्मरन् योगी ७४ वीतराग ! सपर्यातः वीरः सर्वसुरासुरेन्द्रमहितः ८६ वीरो विश्वेश्वरो देवः वृषो गजोऽश्वः प्लवंगः वैराग्यरङ्गः परवञ्चनाय ८९ ९ ५३ ४२ ९१ शरण्य ! पुण्ये तव शासशासनाधीश्वरो वीरः शास्त्राणां पठनं ज्ञानं शुचिः पुष्पामिषस्तोत्रैः ९२ ५८ शुद्धमतिः शिवकरः ११ ९ ९४ श्रीमद्युगादीश्वरमात्मरूपं ७९ श्री यादवकुलोत्तंसं ८४ ८१ श्रीयुगादीश्वरं देवं श्रीशान्ति शान्तिकर्तारं ८३ संसारपारगं वीतरागं ९३ श्येनो वज्रं मृगश्छागः श्रीचन्दनं विना पूजा
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy