SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ निशम्य क्षितौ यं चरित्रं पवित्रं ३४ नेत्रानन्दकरी भवोदधितरी ६५ पन्नगे च सुरेन्द्रे च परापवादेन मुखं सदोषं परिकर्मसूत्रपूर्वानुपयडियस मत्थभावो पाताले यानि बिम्बानि ९० ५३ २६ १७ ६६ ४० पान्तु वः श्रीमहावीरः पान्तु वो देशनाकाले ६३ पापं लुम्पति दुर्गतिं १०४ ८५ पार्श्वः पार्श्वाख्ययक्षेण पुरस्ते स्वतः सिद्धबोधस्य ३६ पूजकः स्यादथो पूर्व- ९२ पूर्णानन्दमयं महोदयमयं ७९ प्रतिजिनं क्रमवारिरुहाणि ७२ प्रत्याख्यानं विद्याप्रवाद - २६ प्रविश्य विधिना तत्र ९३ प्रशमरसनिमग्नं दृष्टियुग्मं ५९ प्रसन्नमास्यं मध्यस्थे ६१ प्रागेव देवान्तरसंश्रितानि ४५ प्रासादमण्डपच्छत्र- २९ बन्धुर्न नः स भगवान् ४९ १७६ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् ६७ मतिमान् श्रुतिमान् प्रथिता - ६० मत्तोऽप्यधिकपाप्मानः ५८ ५२ ९५ १०० मद्दृशौ त्वन्मुखासक्ते मध्याह्ने कुसुमैः पूजा मनः प्रसन्नं सम्पन्नं मनोवाक्कायवस्त्रोर्वीमम त्वद्दर्शनोद्भूतामरुदेवश्च नाभिश्च मरुदेवा विजया सेना मुणि वेमाणिणि समणी १९ मोक्षमार्गस्य नेतारं ७८ १०३ यः प्रातरेव नमतां यः शक्रेण मुदाऽभिवन्दित पदद्वन्द्वः ८५ यतो वाचो निवर्तन्ते ७६ यत्र तत्र समये यथा तथा ४९ यथास्थितं वस्तु दिशन्न धीश ! ४१ यदार्जवादुक्तमयुक्तमन्यै- ४४ यन्मयोपार्जितं पुण्यं यमभिनवितुमुच्चैर्दिव्य- १११ १०५ ९२ ५२ ३२ 67
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy