SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सोलनी निहा: लोभ (३७) सर्वेषामपि पापानां निमित्तं लोभ एव हि । चातुर्गतिकसंसारे, भूयोभ्रमनिबन्धनम् ॥ धर्मपरीक्षा, पृ० ४६. ( आ. स. ) १ ॥ * લાભ જ સર્વ પાપનું કારણ છે, તથા ચાર ગતિરૂપ સંસારમાં વારવાર ભ્રમણ કરણવાનુ કારણ પણ લાભ જ છે. स्थले चरेच्च बोहित्थं, शिलायामुदयेत्कजम् । लभेत्कं मृगतृष्णातस्तदा हि लोभतः सुखम् || २॥ हिंगुलप्रकरण, लोभप्रक्रम, लो० १. ले स्थापर वडा यावे, पत्थरपर भागे, तथा आंञવાનાં પાણીમાંથી જો પાણી મલે, તાજ લેાભથી સુખ મલે. ૨. संसारसरणिर्लोभो लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो लोभो व्यसनमन्दिरम् ॥ ३ ॥ शोकादीनां महाकन्दो लोभः क्रोधानलानिलः । मायावल्लीसुधाकुल्या, मानमत्तेभवारुणी ॥ ४॥ योगसार, प्र० ५, लो० १६, १७. ૧ આ શબ્દ સંસ્કૃત ભાષાનેા નથી પણ દેશ્ય ભાષાના છે.
SR No.023174
Book TitleSubhashit Padya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy