SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११२ सोमसेनभट्टारकविरचित एकमेव यदा कुण्डं गार्हपत्ये चतुरस्रके । सर्वा अप्याहुतीः कुर्यात्पृथगष्टोत्तरं शतम् ॥ १५४ ॥ यदि तीन कुंड न हों तो उस चौकोन गार्हपत्य नामके एक ही कुण्डमें उन तीनों कुंड सम्बन्धीं जुदी जदी सबकी सब एक सौ आठ आहुतियाँ देवे ॥ १५४ ॥ अन्नं समिल्लवङ्गापोऽञ्जलिचतुर्विधेषु च । होमेषु यत्नतः कुर्यान्मध्ये मध्ये घृताहुतिम् ।। १५५ ॥ कुर्यात्पूर्णाहुतिं चान्त्ये ग्रहस्तो॒त्रं तथा पठेत् । त्रिःपरीत्य नमस्कारं महावाद्यसमन्वितम् ॥१५६॥ तस्माद्भस्म समादाय पवित्रं पापनाशनम् । धरेद्भालादिदेशेषु तिलकं कारयेद्बुधः ।। १५७ ।। अन्न, समिधा, लवंग और जल इन चार तरहके होमोंके बीच बीचमें एक एक घृताहुति देता रहे और होम हो चुकने पर अन्तमें एक सीधी घी की पूर्णाहुति दे जिसकी धार बीचमें न टूटे। ग्रहस्तोत्र पढ़े । अच्छे अच्छे गाजे बाजेके साथ साथ अग्निके तीन प्रदक्षिणा लगाकर उसे नमस्कार करे । उस पवित्र पापको नाश करनेवाली अग्निकी भस्मको लेकर मस्तकादि स्थानोंमें धरे और बुद्धिमान श्रावक उस भस्मका तिलक करे ॥ १५५ ॥ १५६ ॥ १५७ ॥ विशेष विधि । सत्वचः समिधः कार्या ऋज्व्यः श्लाघ्याः समास्तथा । शस्ता दशाङ्गुलास्ताः स्युर्द्वादशाङ्गुलकाश्च वा ।। १५८ ।। षण्मासं स्याच्छमी ग्राह्यां खादिरं तु त्रिमासिकम् । मासत्रयं तु पालाशी अश्वत्थोऽहरहस्स्मृतः ।। १५९ ॥ दिनमेकमपामार्गो ग्राह्यश्चार्कस्तथैव च । बटादयोऽपि ग्राह्याः स्युस्त्रिदिनं स्यादुदुम्बरः ॥ १६० ॥ एतेषामप्यभावे तु कुशा इत्यपरे विदुः । मासमेकं कुशो ग्राह्यो दूर्वा स्यात्सद्य एव च ॥ १६९ ॥
SR No.023170
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen Bhattarak, Pannalal Soni
PublisherJain Sahitya Prasarak Karyalay
Publication Year1924
Total Pages440
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy