SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ विषयाः वधवर्णनम् निवृत्तिवर्णनम् पृथिवीकायसमारम्भविरत्यभिधानं पृथिवीकायिकानां वेदनानुभवसमर्थनं अप्कायनिरूपणम् अस्य प्ररूपणालक्षणादिवर्णनम् अप्कायस्य जीवत्वसाधनम् परिभोगयोग्यापो वर्णनम् सचित्ताद्यप्कायभेदाः नयेनापकायस्य सचित्तादिभेदाः साधुयोग्याप्कायवर्णनम् शाक्यादीनामज्ञताऽऽविष्कारः तेजःकायिकादिनिरूपणम् तेजस्काययोनिसंख्या वायुकायप्ररूपणा योनिसंख्या च वनस्पतिकायप्ररूपणा तस्य योनिसंख्या तेजस्कायलक्षणम् वायुकायलक्षणम् वनस्पतिकायलक्षणम् तस्य ज्ञानवत्त्वसमर्थनम् साधारणजीवानामाहारविशेषवर्णनम् तेजस्कायपरिमाणवर्णनम् वायुकायपरिमाणवर्णनम् वनस्पतिकायपरिमाणवर्णनम् तेजआदीनामुपभोगादिवर्णनम् परिज्ञातविपाको जीवविमर्दनान्निवर्त्तेतेति वर्णनम् क्रियैव न हेतुरपि तु ज्ञानमपीति विशेषणबलात् सूचनम् सूचनान्तरप्रदर्शनम् १२४ विषया: शङ्काद्वैविध्यवर्णनम् त्रसकायस्वरूपकथनम् त्रसकायप्ररूपणा त्रसकायलक्षणम् त्रसकायपरिमाणम् त्रसकायोपभोगः अष्टविधयोनिभाक्त्वकथनम् एतेषां हिंसाकारणवर्णनम् कषायविषयलोकस्य जेयत्वख्यापनम् लोकनिक्षेपः औदयिकभावलोकग्रहणे कारणवर्णनम् विजयनिक्षेपः औदयिकभावपदविवक्षितार्थवर्णनम् संसारतत्कारणकथनम् संसारकषायकामानामिति क्रमोपन्यासे कारणवर्णनम् मोहनीयस्य भेदा: तद्बन्धहेतवश्च चारित्रमोहनीयभेदाः कामशब्दाभिप्रेतचारित्रमोहवर्णनम् संसारस्य निक्षेपविधानम् कषायस्य निक्षेपः मूलस्य निक्षेपारचनम् संसारमूलकषायोन्मूलनाकरणे दोषः कषायिणो वर्तनवर्णनम् प्रशस्तस्थानमाह दुर्लभावसर प्रदर्शनम् अवसरनिक्षेपः कर्मभावावसरकालमानम् नोकर्मभावावसरप्रदर्शनम् संयमिनः संयमशैथिल्ये संयमदावर्णनम् अरतिनिवर्तनकथनम् साधो रतिसम्भवकथनम् अज्ञानस्य ज्ञानेन परिहाराभिधानम्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy