SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२३ अथाचारमुक्तासरिकायाम् विषयानुक्रमणिका विषयाः विषयाः आचारस्यानुयोगकरणे कारणकथनम् भावाचारस्य विशेषाभिधानम् आचारस्य निक्षेपविधानम् आचालनिक्षेपः आगालनादीनां निक्षेपाः आचारस्य प्रवर्तनाभिधानम् प्रथमाङ्गतासमर्थनम् गणित्वकथनम् परिमाणाभिधानम् समवतारवर्णनम् सारवर्णनम् आचारग्रन्थस्य विभागप्रदर्शनम् श्रुतस्य निक्षेपः स्कन्धनिक्षेपः प्रथमश्रुतस्कन्धाध्ययनानि शस्त्रनिक्षेपः परिज्ञाभेदाः लोकविजयाद्यध्यनानां स्वरूपाणि प्रथमाध्यनयोद्देशविषयवर्णनम् नोसंज्ञिसद्भावव्यवस्थापनम् नोसंज्ञिशब्दार्थः विवक्षितप्रज्ञापकभावदिशोः प्रदर्शनम् संज्ञावद्धर्येव नास्तीत्याशङ्कनम् तदस्तित्वसमर्थनम् आत्मनः प्रत्यक्षविषयत्वसाधनम् अहंप्रत्यविषयो न शरीरादिरिति वर्णनम अहंकारप्रतिसन्धानस्याभ्रान्ततासाधनम् ज्ञानस्य देहधर्मत्वेऽनुपपत्तिप्रकाशनम् भूतचैतन्यवादिनं प्रत्याक्षेपः व्यतिरेकबुद्ध्यापि देहभिन्नत्वस्थापनम् शरीरात्मनोर्भेदाभेदवर्णनम् अर्हदागमेनैवाऽऽत्मसिद्धिरिति निरूपणम् केषाञ्चिद्विशिष्टसंज्ञाऽस्तीत्यभिधानम् कथं दिगागमनं जानातीत्यत्र हेत्वभिधानम् स्वभावपदविवक्षितमतिभेदाः तत्र हेत्वन्तराभिधानम् ईदृशसंज्ञावानेव विवेकीत्यभिधानम् एवशब्दव्यावर्त्यकथनम् परिज्ञेयक्रियाप्रदर्शनम् क्रियाभेदाभिधानम् क्रियाणां परित्यागमादर्शयति तद्भावार्थवर्णनम् पृथिवीनिरूपणम् पृथिव्या निक्षेपकरणम् तस्याः प्ररूपणा लक्षणप्रदर्शनम् पृथ्वीकाये उपयोगादीनामसिद्धत्वशानिरास: तत्परिमाणनिरूपणम् तदुपभोगविचारः तच्छत्रप्रतिपादनम् वेदनावर्णनम्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy