SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः .......... १-२ ......... ...... ७ ...... ८-१० ।...............१४ विषयनिरुपणम् गाथाङ्कः मङ्गलाचरणम् ।............ वीरप्रभुवत् क्षमा कर्तव्या ।........ उपसर्गोपस्थाने श्रीवीरप्रभोः निष्पकम्पता।. ......... गुरुवचनश्रवणविधिः।.. ............ गुरोः प्रधानता गुरोः स्वरुपम् ।.............. गुरुपदमहत्तावर्णनम् ।.... .....................११ साधुविषये साध्वीविनये शेडुवककथा । ...... ................... १२-१३ वर्षशतदीक्षितया आर्यया अद्यदीक्षितः साधुः अभिगमनवन्दनादिना पूज्यः ।..... धर्मे पुरुषप्रधानतायां संवाहननृप - अङ्गवीरवृत्तान्तः ।.... ...................१५-१८ आत्मसाक्षिकधर्मे भरतचक्रवर्ति - प्रसन्नचन्द्रकथा ।.... .................... १८ भावशुद्धि-वेषयोः उपयोगिता ।........ ................... भावानुसारेण कर्मबन्धः । ........ अहङ्कारेण सह धर्मविषये बाहुबलिकथा ।.. गुरूपदेशयोग्यता ।... ........... मदत्यागोपदेशः ।............... ............ रुपस्यानित्यताविषये सनत्कुमारकथा ।.......... ........... देवानामपि अनित्यता, लवसप्तमानां व्युत्पत्तिः । .... ................... सांसारिकसुखस्य निरर्थकता ।... उपदेशसहस्रैः किल केचिद् जन्तवो न प्रतिबुध्यन्ते, एतस्योपरि ब्रह्मदत्तनृप - उदायिनृपमारककथानकम् । ................. 30-3१ २०-२१ ع ع ...............
SR No.023127
Book TitleUpdesh Mala
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages138
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy