SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ततो बत मयाऽधन्येनाऽस्य महामुनेर्मन:खेदः सम्पादितः, कथं चायं प्रगुणो भविष्यतीति चिन्तयता तेन क्षालितस्तद्देहः । धीरो भव, करोमि निरुजं भवन्तं, गत्वोपाश्रयमिति समाश्वासितो मधुरवचनैनन्दिषेणेन, स प्राह- 'आ: पाप! न जानीषे मेऽवस्थां, न शक्रोम्यहं पदमपि गन्तुम्।' ततः समारोप्य स्वपृष्ठदेशे तमितरो गन्तुमारब्धः । देवोऽपि मुञ्चति दुर्गन्ध्यशुच्यादीनि, 'धिग् दुरात्मन् ! वेगविघातं करोषि!' इत्यादिभिः शपते च कटुकवाक्यैः । इतरोऽपि प्रवर्धमानतीव्रतरशुभपरिणामः कथमयं महात्मा स्वस्थ: स्यादिति चिन्तयन् 'मिथ्यादुष्कृतमिदानीं शोभनं नयामीति' वदन् गच्छति स्म। ततो देवस्तच्चरितावर्जितमानस: स्थाने शक्रस्य पक्षपात इति सञ्चिन्त्य मायां संहृत्य प्रकटितदिव्यरूपः पतितः पादयोर्निवेद्य वृत्तान्तमाह च-किं मया कर्तव्यं ? मुनिराह-यथाशक्ति धर्मोद्यम इति। गतोऽसौ स्वस्थानम् मुनिश्च। पृच्छतां साधूनां कथितं यथावृत्तम्। ___ पश्चादवसानकाले स्मृतगृहस्थावस्थादौर्भाग्येण मनुष्यभवेऽहं सुभगो भूयासमिति कृतमनेन निदानम्। गतो दिवम्, ततश्युत्वा जातो दशमदशार्हो वसुदेवनामा। प्राप्तयौवनेन च तेन भ्रमता कृता हृतहृदया: पुरसुन्दर्यः स्वगृहकर्मापि त्यक्तवत्यः। ततो नागरकविज्ञप्तसमुद्रविजयोपरोधान्निर्गतेन देशकालिकया पर्यटता वसुधाम् रूपातिशयाक्षिप्तमनोभिः सर्वलोकैरपरापरस्थानेषु नीयमानेन परिणीता बहुसहस्रसङ्ख्या विद्याधरनरपतिवरकन्यकाः, प्राप्तो वैषयिकसुखातिरेकः । पश्चाम्मिलितेन बन्धुभिः समुत्पन्नेऽर्धचक्रवर्तिनि कृष्णे सुतोत्तमे, जातेषु प्रद्युम्नादिषु तद्वरतनयेषु लब्धं हरिवंशस्य पितामहत्वमिति।। ___ अधुना गाथार्थः कथ्यते - किमासीन्नन्दिषेणस्य कुलम्? उच्छिन्नत्वाद्धिग्जातित्वाद्वा न किञ्चिदित्यर्थः । तथापि यद्यस्मादसौ हरिकुलस्य विमलस्य निष्कलकस्य विपुलस्य वा विस्तीर्णस्य सुचरितेन सदनुष्ठानेन हेतुभूतेन पितामहो वसुदेवनामासीदिति। तस्मात्तदेव सुचरितं प्रधानमिति गम्यते। तथा विद्याधरीभिरम्बरचारिणीभिः सहर्षं सतोषं नरेन्द्रदुहितृभिर्नरपतिसुताभिश्चेत्यर्थः, यत्प्रार्थ्यतेऽभिलष्यते तदा तस्मिन् काले वसुदेवः तत्तपसः प्राग्भवविहितस्य वैयावृत्त्यादेः फलं कार्य,तजनितपुण्यशेषसम्पाद्यत्वात्तस्य। किंभूताभिः प्रार्थ्यते? अथ स्वगृहनिर्गमनादनन्तरं महतीभिः प्रधानाभिः, अथवा 'अहमहंतीहिं त्ति' प्राकृतशैल्या अहमहमिकया परस्परस्पर्धयान्यान्योद्दालनेनेत्यर्थः ।। ५२ ।। ।। ५३ ॥ मवतर ि : तदनेन = uथा ४७थी ५१ सुधीन। ४२४॥ 43 पाय परिहना त्यागने કહીને હવે બાહ્યગ્રંથ ત્યાગ ઉપલક્ષણ રૂપ હોવાથી કુલાભિમાનસ્વરૂપ આત્તર પરિગ્રહના ત્યાગ માટે ગ્રંથકારશ્રી કહે છે. (૧) અવતરણિકામાં અને શબ્દથી માત્ર ૫૧મીગાથા લેવી નહીંકા.કે. ગાથા ૪૭થી બાહ્યપરિગ્રહત્યાગની જ વાત ચાલે છે તેથી મને શબ્દથી ગાથા ૪૦થી ૫૧ સુધીનું બાહ્યપરિગ્રહત્યાગનું પ્રકરણ લેવું...અર્થાત્ अनेन ना विशेष्य तरी: '५४२५।' २०६ सम४. ('प्र.४२९।' सिवाय भेन। वो पीठो ५९ अरान्त શબ્દ લેવામાં વાંધો નથી. માત્ર અર્થ તથા લિંગ સચવાવા જોઈએ.) (२) धन-धान्याहिपापग्रन्थ वाय... ओघ, भान वि. सामाना होषी मान्यन्तर अन्य उपाय...) ગાથાર્થ શું નંદિષણનું કુલ હતું? તો પણ સુચરિત વડે નિર્મલ એવા હરિકુળના વસુદેવ નામે
SR No.023127
Book TitleUpdesh Mala
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages138
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy