SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 20. प्रा. सज्जणे तुम्हे मा निन्देह । सं. सज्जनान् यूयं मा निन्दत । हि. तुम सज्जनों की निन्दा मत करो। 21. प्रा. पाणीणं अप्पकरं नाणं दंसणं चरितं च अत्थि, न अन्नं किंपि, तओ तेहिं चिय संसारा पारं वच्चेह । सं. प्राणीनामात्मीयं ज्ञानं दर्शनं चारित्रं च सन्ति , नाऽन्यत् किमपि, ततस्तैरेव , संसारात् पारं व्रजत । हि. प्राणियों का ज्ञान, दर्शन और चारित्र ही उनका अपना है, अन्य कुछ नहीं, इसलिए उसके द्वारा ही संसार से पार उतरो । 22. प्रा. सढेसं माइं वीससेज्जइ । सं. शठेषु मा विश्वस्यात् । हि. दुर्जनों पर विश्वास नहीं करना चाहिए । 23. प्रा. सज्जणेहिं सद्धिं विरोहं कया वि न कुज्जा । सं. सज्जनैः सार्धं विरोधं कदापि न कुर्यात् । हि. सज्जनों के साथ कभी भी विरोध नहीं करना चाहिए । 24. प्रा. हे ईसर ! अम्हारिसे पावे जणे रक्खरक्ख रक्खेहि । सं. हे ईश्वर ! अस्मादृशान् पापाञ् जनान् रक्ष रक्ष । हि. हे ईश्वर ! हमारे जैसे पापी मनुष्यों का रक्षण करो, रक्षण करो । प्रा. पाणिवहो धम्माय न सिया । सं. प्राणिवधो धर्माय न स्यात् । हि. जीवहिंसा धर्म के लिए न हो। . प्रा. सच्चं, पियं च परलोयहियं च वएज्जा नरा | __सं. सत्यं, प्रियं च परलोकहितं च वदेयुनराः । हि. मनुष्यों को सत्य, प्रिय और परलोक में हितकारी बोलना चाहिए । प्रा. जइ न हुज्जइ आयरिया, को तया जाणिज्ज सत्थस्स सारं ? । सं. यदि न भवेयुराचार्याः, कस्तदा जानीयाच्छास्त्रस्य सारम् ? | हि. जो आचार्य भ. न हों तो शास्त्र के सार को कौन जाने ?। 28. प्रा. 'होज्जा 'जले विजलणो, होज्जा खीरं पि गोविसाणाओ। 'अमयरसो वि विसाओ, "नय पाणिवहा "हवइ धम्मो ||13|| सं. जलेऽपि ज्वलनो भवेत्, गोविषाणात् क्षीरमपि भवेत् । विषादप्यमृतरसः, प्राणिवधाद् धर्मो न च भवति ||13|| स्यात् ।
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy