SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 10. प्रा. अहं दुद्धं पासी, तुम्हे वि पिवेह । सं. अहं दुग्धमपिव्वम्, यूयमपि पिबत । हि. मैंने दूध पीया, तुम भी पीओ । प्रा. तुब्मे साहूणं समीवं हियाइं वयणाइं सुणिज्जाह, अहंपि सुणामु । सं. यूयं साधूनां समीपं हितानि वचनानि शृणुत, अहमपि शृणवानि । हि. तुम साधुओं के पास हितकारी वचन सुनो, मैं भी सुनूँ । प्रा. भवाओ विरत्ताणं पुरिसाणं गिहे वासो किं रोएज्ज ? सं. भवाद् विरक्तेभ्य: पुरुषेभ्यो गृहे वास: किं रोचेत ? हि. संसार से विरक्त पुरुषों को क्या घर में रहना पसंद आता है ? 13. प्रा. जइणं सासणं चिरं जयउ । सं. जैनं शासनं चिरं जयतु । - हि. जैन शासन चिरकाल तक जय पाये। 14. प्रा. आइरिया दीहं कालं जिणिंत । सं. आचार्या दीर्घ कालं जयन्तु । हि. आचार्य दीर्घकाल तक जय पायें। 15. प्रा. नायपुत्तो तित्थं पवट्टेउ । सं. ज्ञातपुत्रस्तीर्थं प्रवर्तताम् । हि. ज्ञातपुत्र = महावीर भ. तीर्थ प्रवर्तायें । 16. प्रा. तुं अकज्जं न कुणेज्जसु, सच्चं च वइज्जहि । सं. त्वमकार्यं न कुर्या:, सत्यं च वदेः । हि. तू अकार्य नहीं कर और सत्य बोल । प्रा. गुरूणं विणएण वेयावडिएण य नाणं पढे । सं. गुरूणां विनयेन, वैयावृत्येन च ज्ञानं पठेत् । हि. गुरु भगवंतों की विनय और सेवापूर्वक ज्ञान पढ़ना चाहिए । 18. प्रा. अत्थो च्चिअ परिवड्ढउ, जेण गुणा पायडा हुंति । सं. अर्थ एव परिवर्द्धताम् , येन गुणाः प्रकटा भवन्ति । हि. धन निश्चय बढ़े, जिससे गुण प्रगट होते हैं । 19. प्रा. जइ सिवं इच्छेह, तया कामेहिन्तो विरमेज्ज । ___ सं. यदि शिवमिच्छेत, तदा .कामेभ्यो विरमेत । हि. जो तुम मोक्ष की इच्छा रखते हो तो काम = इच्छाओं से विराम पाओ।
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy