SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (9) दयावीरमेहरहनरिंदो . प्राकृतअन्नया य मेहरहो उम्मुक्कभूसणाऽहरणो पोसहसालाए पोसहजोग्गासणनिसण्णो - (9) दयावीरमेघरथनरेन्द्रः संस्कृत अनुवाद अन्यदा च मेघरथ उन्मुक्तभूषणाऽऽभरणः पौषधशालायां पौषधयोग्याऽऽसन-निषण्णः । हिन्दी अनुवाद एक बार मेघरथ राजा आभूषण का त्यागकर पौषधशाला में पौषध के योग्य आसन पर बैठे । प्राकृत सम्मत्तरयणमूलं, 'जगजीवहियं सिवालयं फलयं । . . राईणं परिकहेइ, 'दुक्खविमुक्खं 'तहिं धम्मं ।।170।। 'एयम्मि देसयाले, भीओ पारेवओ'थरथरंतो । 6पोसहसाल मइगओ, रायं ! "सरणं ति 10सणं ति ।।171।। अभओ त्ति भणइ 'राया, 'मा भाहि त्ति भणिए ट्ठिओ'अह सो। 1°तस्स य"अणुमग्गओ पत्तो, 12भिडिओ 14सो विमणुयभासी ।।172।। नहयलत्थो रायं भणइ-मुयाहि एयं पारेवयं, एस मम भक्खो । मेहरहेण भणियं - न एस दायव्वो सरणागतो संस्कृत अनुवाद तत्र राजानं सम्यक्त्वरत्नमूलं, जगज्जीवहितं शिवाऽऽलयं फलदम् । दुःखविमोक्षं धर्मं परिकथयति ||170।। एतस्मिन् देशकाले, भीतः कम्पमानः पारापतः । पौषधशालामतिगतः, "राजन् ! शरणमिति शरणमिति ||171|| राजा 'अभयं' इति भणति, "मा बिभीहि" इति भणितेऽथ स स्थितः । तस्य चाऽनुमार्गतः श्येनः प्राप्तः सोऽपि मनुजभाषी ||172।। -१७८
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy