SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ छेयस्स गंथा छेयगंथा (षष्ठीतत्पुरुषः)। मूलाइं च ताई सुत्ताई मूलसुत्ताइं (कर्मधारयः) । नंदिसुत्तं य अणुओगदाराइं च नंदीसुत्तअणुओगदाराइं (द्वन्द्वः) । सं. जिनमते एकादशाङ्गानि, द्वादशोपाङ्गानि, षट् छेदग्रन्थाः, दश प्रकीर्णकानि, चत्वारि मूलसूत्राणि नन्दिसूत्रानुयोगद्वारे च द्वे इति पञ्चचत्वारिंशदागमास्सन्ति । हि. जिनमत में ग्यारह अंग, बारह उपांग, छह छेदग्रन्थ, दश पयन्ना चार मूलसूत्र, नन्दिसूत्र और अनुयोगद्वार ये दो, इस प्रकार पैंतालीस आगम हैं। 12. प्रा. भंते ! नाणं कइविहं पन्नत्तं ? गोयमा ! नाणं पंचविहं पन्नत्तं, तं जहा-मइनाणं, सुअनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं च । सं. भगवन् ! ज्ञानं कतिविधं प्रज्ञप्तम् ?, गौतम ! ज्ञानं पञ्चविधं प्रज्ञप्तम्, तद्यथा-मतिज्ञानं, श्रुतज्ञानमवधिज्ञानं, मनःपर्यवज्ञानं, केवलज्ञानं च । हि. हे भगवन् ! ज्ञान कितने प्रकार का कहा है ? हे गौतम ! ज्ञान पाँच प्रकार का कहा है । वह इस प्रकार है - मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यवज्ञान और केवलज्ञान । 13. प्रा. चत्तारि लोगपाला, सत्त य अणियाइं तिन्नि परिसाओ । एरावणो गइंदो, वज्जं च महाउहं तस्स (सक्कस्स) 1171|| समास विग्रह :- गयाणं इंदो गइंदो (षष्ठीतत्पुरुषः) । महंतं च तं आउहं महाउहं (कर्मधारयः) । सं. तस्य (शक्रस्य) चत्वारो लोकपालाः, सप्त चाऽनिकानि, तिस्रःपर्षदः, ऐरावणो गजेन्द्रो, महायुधं च वज्रम् ।।71 ।। हि. उस इन्द्र के चार लोकपाल, सात सैन्य, तीन पर्षदा, ऐरावण हाथी और महायुधवज्र होता है। 14. प्रा. बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलाए, अट्ठावीसं मुणेअव्वा ||72|| समास विग्रह :- कुच्छिणो पूरओ कुच्छिपूरओ (षष्ठीतत्पुरुषः) । सं. पुरुषस्य कुक्षिपूरक आहारो, द्वात्रिंशत् कवलाः किल भणितः । महिलाया अष्टाविंशतिर्ज्ञातव्याः । १४० A
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy