SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विओगेण विहुरा विओगविहुरा, तेसिं विओगविहुराण । (तृतीयातत्पुरुषः)। चक्कवायी अ चक्कवाओ य चक्कवाया तेसिं चक्कवायाण । (एकशेषः) । संगमस्स करणं संगमकरणं । संगमकरणे एक्को रसो जस्स सो संगमकरणैक्करसो । (षष्ठी तत्पुरुषः, षष्ठ्यर्थे त्रिपदबहुव्रीहिच) । अरुणस्स किरणा अरुणकिरणा | अरुणकिरणाणं ओहो अरुणकिरणोहो (उभयत्र षष्ठीतत्पुरुषः) । सं. अथ नि शिततिमिरो, वियोगविधुराणां चक्रवाकानाम् । संगमकरणैकरसोऽरुणकिरणौघो विजृम्भितः ।।47।। हि. अब नष्ट किया है अन्धकार जिसने, वियोग से दुःखी और चिड़ियाओं को इकट्ठे करने में एक रसवाले अरुण (सूर्य) की किरणों का समूह विस्तृत हो। 10. प्रा. पुत्ता ! तुम्हे वि संजमे नियमे य उज्जमं करिज्जाह, अमयभूएण य जिणवयणेण अप्पाणं भाविज्जाह | समास विग्रह :- अमयं भूयं अमयमूयं तेण अमयभूएण (कर्मधारयः)। जिणस्स वयणं जिणवयणं तेण जिणवयणेण (षष्ठी तत्पुरुषः)। सं. पुत्राः ! यूयमपि संयमे नियमे चोद्यमं कुरुत, अमृतभूतेन च जिनवचनेनाऽऽत्मानं भावयत । हि. हे पुत्रो ! तुम भी संयम और नियम में उद्यम करो और अमृतसमान जिनवचन से आत्मा को भावित करो । 11. प्रा. देवदाणवगंधब्बा जक्खरक्खसकिन्नरा । बम्हयारिं नमसंति, दुक्करं जे करन्ति तं ।।48।। समास विग्रह :- देवा य दाणवा य गंधव्वा य देवदाणवगंधव्वा । (द्वन्द्वसमासः) | जक्खा य रक्खसा य किन्नरा य जक्खरक्खसकिन्नरा । (द्वन्द्वसमासः) । सं. देवदानवगन्धर्वाः, यक्षराक्षसकिन्नराः । ये दुष्करं कुर्वन्ति, तान् ब्रह्मचारिणो नमस्यन्ति ||48।। हि. देव, दानव, गन्धर्व, यक्ष, राक्षस और किन्नरदेव, जो दुष्कर = ब्रह्मचर्यपालन करते हैं, उन ब्रह्मचारियों को नमस्कार करते हैं। 12. प्रा. विरला जाणन्ति गुणे, विरला जाणन्ति ललियकव्वाइं । सामन्नधणा विरला, परदुक्खे दुक्खिआ विरला ||49।। -११८
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy