________________
आओ संस्कृत सीखें
12. यस्य 'त्रिवर्ग - शून्यानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रैव, श्वसन्नपि न जीवति ।।
13. या निशा सर्व भूतानां तस्यां जागर्ति संयमी ।
-
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
14. शकुन्तलां दृष्ट्वा दुष्यन्तः प्राह- मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभा-तरलं ज्योतिरुदेति वसुधा-तलात् ।
15. परोपकार - करणं, येषां जागर्ति हृदये सताम् ।
टिप्पणी :
,
नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ।
16. कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्वि - कन्यासु ।
1.
2
70
त्रयाणां वर्गः = त्रिवर्ग: ।