SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 12. यस्य 'त्रिवर्ग - शून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रैव, श्वसन्नपि न जीवति ।। 13. या निशा सर्व भूतानां तस्यां जागर्ति संयमी । - यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 14. शकुन्तलां दृष्ट्वा दुष्यन्तः प्राह- मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभा-तरलं ज्योतिरुदेति वसुधा-तलात् । 15. परोपकार - करणं, येषां जागर्ति हृदये सताम् । टिप्पणी : , नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे । 16. कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्वि - कन्यासु । 1. 2 70 त्रयाणां वर्गः = त्रिवर्ग: ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy