SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें डाला। 18. विद्वत्ता और राजापना कभी भी समान नहीं है (क्योंकि) राजा अपने देश में ही पूजा जाता है और विद्वान् सभी देशों में पूजे जाते हैं । 19. सामान्य राजाओं के घर में दुर्लभ ऐसे बहुत से पुष्पों द्वारा, पत्तों द्वारा और रत्न आभूषणों द्वारा परम भक्ति से रोमांचित शरीर वाले राजा ने मुनि की पूजा की। 20. उस कुमार ने सभी प्रतिविद्याएँ सहित चौदह विद्याएँ दश वर्ष में जान लीं। सभी कलाएँ और शास्त्र को जाना । चित्रकला और वीणावादन में विशेष निपुणता प्राप्त की । हिन्दी का संस्कृत में अनुवाद राजा दशरथो दीक्षां ग्रहीतुं राज्ञीः पुत्रानमात्यांश्चाऽऽपप्रच्छे । नमस्कारं कृत्वा भरतो बभाषे 'हे प्रभोऽहं भवता सह दीक्षामुपादास्ये' । तच्छ्रुत्वा कैकेयी 'मम पतिः पुत्रश्च नूनं न स्तः' इति दध्यौ उवाच च 'हे स्वामिन् स्मरसि यत्त्वया स्वयं वरो ददे' तमधुना मह्यं देहि, दशरथ: कथयाञ्चकाराहं स्मरामि व्रतनिषेधं विना यद् मम हस्ते तद् वृणु, कैकेयी ययाचे यदि त्वं दीक्षां गृह्णासि तदा 'इमां पृथ्वीं भरताय देहि । अद्यैवेयं भूमि र्भरतेन गृह्यतामिति तामभिधाय राजा दशरथो सलक्ष्मणं राममाजुहावाभिदधे च अस्याः सारथ्येन संतुष्टोऽहं प्रथममेतस्यै वरमर्पयाञ्चकार, स वर: कैकेय्याऽधुना मृगयाञ्चक्रे यद् 'इमां पृथ्वीं भरताय देहि' । एतच्छ्रुत्वा रामो जहर्ष जगाद च यद् माता मम भ्रात्रे भरताय राज्यं ययाचे तत्सुष्ठु चकार । रामस्येदं वचः श्रुत्वा दशरथो यावन्मन्त्रिण आदिदेश तावद्भरतो बभाषे । हे स्वामिन् ! मयाऽऽदावेव भवता सह दीक्षां लातुं प्रार्थितं ततो हे तात ! कस्यापि वचसाऽन्यथा कर्तुं भवान्नार्हति । 8. राजोवाच हे वत्स ! मम प्रतिज्ञां मिथ्या न कुरु । 9. रामो राजानमुवाच 'मयि सति भरतो राज्यं न ग्रहीष्यति ततोऽहं वनवासाय गच्छामि' । 1. 2. 3. 4. 5. 315 6. 7. 10. इति राजानमापृच्छ्य नमस्कारं च कृत्वा भरते उच्चै रुदति सति रामो वनवासाय निर्ययौ ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy