SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 3251 10. सीता-स्वयंवरायाथ विद्याधरनरेश्वराः । तत्रैत्य जनकाहूता अधिमञ्चमुपाविशन् ।। 11. ततः सखीपरिवृता दिव्यालङ्कारधारिणी । भूचारिणीव त्रिदशी तत्रोपेयाय जानकी ।। 12. यत्प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन्ही पदार्थानामनित्यता ।। 13. त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ।। 14. यदुवंशसमुद्रेन्दुः कर्मकक्षहुताशनः । अरिष्टनेमि भगवान् भूयाद्वोऽरिष्टनाशनः ।। 15. भद्रे ! का त्वम् ? किमथवा देवतायतनमिदमागताऽसि? सा त्ववादीत् ! 'राजन्! न जानासि माम् ? अहं कि सकलभूपालवृन्दवन्दितपादा राजलक्ष्मीस्त्वदभिका-ङ्कितवस्तुसम्पादनार्थमागता, कथय, किं ते प्रियं कर्तव्यमिति'। 16. संभवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेक शो जन्मान्तरजातसम्बन्ध बन्धुभिः सुहृद्भिरथैश्च नानाविधैः सार्धमबाधिताः पुनस्ते संबन्धाः। 17. अयं स बलभित्सखो दुष्यन्तः । 18. श्रान्तसुप्तस्य निद्रा हि सज्यते वज्रलेपवत् । 19. ॐ पुण्याहं पुण्याहं प्रीयन्ताम् प्रीयन्ताम् ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy