________________
आओ संस्कृत सीखें
22265
2. हरिणाक्षिणी इव अक्षिणी यस्याः सा हरिणाक्षी । 3. हंसगमनं इव गमनं यस्याः साः हंसगमना । 4. इभकुम्भौ इव स्तनौ यस्याः सा इभकुम्भस्तनी । 5. चन्द्र इव मुखं यस्याः सा चन्द्रमुखी । 6. कमलमिव वदनं यस्याः सा कमलवदना ।
इस प्रकार भी विग्रह कर सकते हैं उष्ट्रस्य इव मुख यस्य स उष्ट्रमुखः । उष्टवत् मुखं यस्य स उष्ट्रमुखः ।
अलुप् बहुव्रीहि उरसि (स्थितानि) लोमानि यस्य स उरसिलोमा
प्रादि बहुव्रीहि 1. प्रपतितानि पर्णानि अस्य स प्रपर्णः । 2. निर्गतं तेजो यस्मात् स निस्तेजाः । 3. उद्गता कन्धरा यस्य स उत्कन्धरः । 4. विगतो धवो यस्याः सा विधवा ।
नञ् बहुव्रीहि अविद्यमानः पुत्रोऽस्य सः अपुत्रः । न विद्यन्ते चौरा अस्मिन् सः अचौरः पन्थाः । नास्ति आदिर्यस्य सः अनादिः संसारः । असन् उत्सेध अस्य स अनुत्सेधः प्रासादः ।
व्यधिकरण बहुव्रीहि इन्दुमौलौ यस्य स इन्दुमौलिः । पऱ्या हस्ते अस्य स पद्महस्तः । असि: पार्णो यस्य सः असिपाणिः । धनुः हस्ते यस्य स धनुर्हस्तः । इन्द्रस्य उपमा यस्य यस्मिन् वा स इन्द्रोपमो राजा ।
सहार्थ बहुव्रीहि 1. सह अव्यय, तृतीयांत नाम के साथ अन्य पद के विशेषण रूप में बहुव्रीहि समास