SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 225 समानाधिकरण रहुव्रीहि : 1. एक समान विभक्ति में रहा एक या अनेक नाम तथा अव्यय दूसरे नाम के साथ में द्वितीया आदि विभक्तिवाले अन्य पद के विशेषण के रूप में बहुव्रीहि समास पाता है - एक नाम का दूसरे नाम के साथ द्विपद बहुव्रीहि 1. आरूढो वानरो यं स आरूढवानरो वृक्षः । 2. ऊढो रथो येन स ऊढरथोऽनड्वान् । 3. उपहतो बलिः अस्यै सा उपहतबलि: यक्षी । भीताः शत्रवो यस्मात् स भीतशत्रुर्नृपः। 5. चित्रा गावो यस्य स चित्रगश्चैत्रः । 6. अर्धं तृतीयमेषाम् ते अर्धतृतीया: द्वीपाः (ढाई द्वीप)। 7. वीराः पुरुषाः सन्ति अस्मिन् स वीर पुरुषको ग्राम: अनेक नाम का दूसरे नाम के साथ बहुपद - बहुव्रीहि 1. आरूढा बहवो वानरा यं स आरूढ बहु वानरो वृक्षः । 2. पञ्च पूला धनमस्य स पश्चपूल धनः । 3. मत्ता बहवो मातङ्गा यत्र तन्मत्तबहुमातङ्गं वनम् । अव्यय का दूसरे नाम के साथ अव्यय बहुव्रीहि उच्चैर्मुखमस्य स उच्चैर्मुखः। - व्यधिकरण अन्तरङ्गानि यस्य स अन्तरङ्गः । कर्तुं कामोऽस्य स कर्तुकामः ।। अस्ति क्षीरमस्याः सा अस्तिक्षीरा गौः - समानाधिकरण ___ उष्ट्रमुखादि बहुव्रीहि उष्ट्रमुख आदि बहुव्रीहि समास स्वयंसिद्ध हैं । उपमान - उपमेय बहुव्रीहि 1. उष्ट्रस्य मुखमिव मुखं अस्य स उष्ट्रमुखः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy