SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 209 8. हे स्वामी! खलपुरुषों के वचन से आपने मेरा त्याग किया (त्यज्) उस तरह जिन भक्ति धर्म का त्याग मत करना। (मा त्यज्) 9. हमने हमारे खेत की भूमि को मापा । (मा) 10. ग्वाला शाम के समय गायों को अपने घर ले गया । (नी) 11. उसने प्राण छोड़े (मृ) परंतु प्रतिज्ञा नहीं छोड़ी । (त्यज्) हिन्दी में अनुवाद करो 1. अधिगतपरमार्थान्पण्डितान्मावमंस्थास्तृणमिव लघुलक्ष्मी नैव तान्संरुणद्धि । अभिनव-मदरेखा-श्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ।। 2. दध्यौ चैवं स राजर्षिरहो तेषां कुमन्त्रिणाम् । सन्मानो यो मयाऽकारि स भस्मनि-हुतं ध्रुवम् ।। 3. मा शाप्सीदेष इति तास्तस्मात्भीता द्रुतद्रुतम् । नेशु मंग्य इव व्याधादमिलन्त्यः परस्परम् ।। 4. ये आविक्षस्तमद्विक्षस्तमद्राक्षुश्च दर्पतः । तान्न्यघुक्षच्छरैरेष न्यकोषीत्तदसूनपि ।। 5. उपायत नृपो रत्नान्युपायंस्त काञ्चनम् । अदिताऽस्मै गृहीत्वाऽसौ प्रास्थिताधित संमदम् ।। 6. याचिष्ये समये स्वामिन्न्यासीभूतोऽस्तु मे वरः । इत्यभाषत कैकेयी राजाऽपि प्रत्यपादि तत् ।। 7. अयमस्मद्वचोऽश्रौषीत् । 8. दुष्यन्तः शकुन्तला उपायंस्त । 9. विद्यागुरवोऽशेषाण्यपि शास्त्राणि तस्मै क्रमेणोपादिक्षन् । 10. अश्ववारावद्राक्षीदऽप्राक्षीच्च अरे ! किमेष कटकक्षोभः । 11. मय्यप्रसादं मा कृथा मयि च मा विरुद्धा इति सोऽवादीत् सा च ह्रियमकृत सखीं च वक्तुमुपारुद्ध ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy