________________
आओ संस्कृत सीखें
112
.
0
7. हे वत्स ! धन को प्राप्त कर! धन बिना कुछ नही है । लोग कहते हैं - 'धन बिना का नर पशु हैं ।' (रे)
हिन्दी में अनुवाद करो : 1. सखे ! न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्त्तते । 2. पाणि-स्पर्श-सुखमपि यत्पत्यु हमाप्नवम् । 3. दुर्दशापतितानां हि स्त्रीणां धैर्य-गुणः कुतः ? 4. पूर्वे न्याये तथा धर्मे पूर्वस्मिन्नेष तत्परः । 5. महीं शासता रामेण राज्ञा गौ धौरिव कृता । 6. न कोऽपि प्राज्ञः स्त्री: सस्पृहं द्रष्टुमुद्यच्छते । 7. अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ।। 8. यावन्नरो निरारम्भस्तावल्लक्ष्मी: पराङ्मुखा ।
सारम्भे तु नरे लक्ष्मीः स्निग्ध-लोल-विलोचना ।। 9. 'वाताभ्रविभ्रममिदं वसुधाऽऽधिपत्य-मापात-मात्रमधुरो विषयोपभोगः।
प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो पर-लोक-याने। 10. परोपकाराय वहन्ति नद्यः परोपकाराय फलन्ति वृक्षाः ।
परोपकाराय दुहन्ति गाव: परोपकाराय सतां विभूतयः ।। टीप्पणी : 1. वातेन युक्तम् अभ्रम्: वाताभ्रम्, वाताभ्रस्येव विभ्रमो यस्य तत् ।
2. आपात एव मधुरः = आपातमात्रमधुरः ।