________________
आओ संस्कृत सीखें
9.
1
गौः
2 गाम्
3
गवा
4
गवे
5
6
7
संबोधन
1
2
3
4
5
6
7
संबोधन
1
2
3
गोः
गोः
गवि
4
5
6
7
संबोधन
गौः
द्यौः
द्याम्
द्यवा
द्या:
द्यो:
द्यवि
द्यौः
राः
रायम्
राया
110
रायः
रायः
राय
राः
गो के रूप
गावौ
गावौ
गोभ्याम्
गोभ्याम्
गोभ्याम्
गवोः
गवोः
गावौ
घो के रूप
द्यावौ
द्यावौ
द्योभ्याम्
द्योभ्याम्
द्योभ्याम्
द्यवो:
द्यवोः
द्यावौ ऐकारांत नाम
व्यंजनादि प्रत्ययों पर रै शब्द के अंत्य ऐ का आ होता हैं ।
रै के रूप
रायौ
रायौ
राभ्याम्
राभ्याम्
गाव:
गाः
गोभिः
गोभ्यः
गोभ्यः
राभ्याम्
रायोः
रायोः
यौ
गवाम्
गोषु
गाव:
द्यावः
द्या:
द्योभिः
द्योभ्यः
द्योभ्यः
द्यवाम्
द्योषु
द्यावः
रायः
रायः
राभिः
राभ्यः
राभ्यः
रायाम्
रासु
रायः