________________
आओ संस्कृत सीखें
299
नेनिजीमहि
नेनिजीय नेनिजीथाः नेनिजीत
नेनिजीध्वम् नेनिजीरन्
नेनिजै नेनिक्ष्व
विध्यर्थ नेनिजीवहि नेनिजीयाथाम् नेनिजीयाताम्
आज्ञार्थ नेनिजावहै नेनिजाथाम् नेनिजाताम् विष् धातु के रूप
वर्तमाना वेविष्वः
नेनिजामहै नेनिग्ध्वम् नेनिजताम्
नेनिक्ताम्
वेविष्मः
वेवेष्मि वेवेक्षि वेवेष्टि
वेविष्ठः
वेविष्ठ
वेविषति
अवेविषम् अवेवेट्, ड् अवेवेट्, ड्
अवेविष्म अवेविष्ट अवेविषुः
वेविष्याम् वेविष्या: वेविष्यात्
वेविष्याम वेविष्यात
वेविष्युः
वेविष्टः
ह्यस्तनी अवेविष्व अवेविष्टम् अवेविष्टाम्
विध्यर्थ वेविष्याव वेविष्यातम् वेविष्याताम्
आज्ञार्थ वेविषाव वेविष्टम् वेविष्टाम्
आत्मनेपदी
वर्तमाना वेविष्वहे वेविषाथे वेविषाते
वेविषाणि वेविड्ढि
वेविषाम् वेविष्ट वेविषतु
वेवेष्ट
वेविष्महे
वेविषे वेविक्षे
वेविड्ढ्वे वेविषते
वेविष्टे