________________
आओ संस्कृत सीखें
965
ददीत
ददीरन्
विध्यर्थ ददीय ददीवहि
ददीमहि ददीथाः ददीयाथाम्
ददीध्वम् ददीयाताम्
आज्ञार्थ ददावहै
ददामहै दत्स्व ददाथाम्
दद्ध्वम् दत्ताम् ददाताम
ददताम् 6. धा धातु के अंत में चौथा अक्षर हो तो त् थ् स् ध्व से प्रारंभ होनेवाले प्रत्ययों पर द का ध होता है। उदा. धा + तस्
दधा + तस् दध् + तस् = धत्तः, धत्थः, धत्से, धद्ध्वे
धा के रूप परस्मैपदी - वर्तमाना दध्वः
दध्मः धत्थः दधाति धत्तः
दधति
हस्तनी अदधाम् अदध्व
अदध्म अदधाः अधत्तम्
अधत्त अदधात् अधत्ताम्
अदधुः
विध्यर्थ दध्याम् दध्याव
दध्याम दध्या दध्यातम्
दध्यात दध्यात्
दध्याताम्
दधामि दधासि
धत्थ
दध्युयुः
आज्ञार्थ
दधानि धेहि दधातु
दधाव धत्तम् धत्ताम्
दधाम धत्त
दधतु