________________
95
आओ संस्कृत सीखें 5. दा संज्ञावाले धातुओं के आ का हि प्रत्यय पर ए होता है और द्वित्व नहीं होता है। उदा. देहि, धेहि ।
दा के रूप
परस्मैपदी - वर्तमाना ददामि दद्वः
दमः दत्थ:
दत्थ दत्तः
ह्यस्तनी अददाम् अदद्व
अदद्म अददाः अदत्तम्
अदत्त अददात्
अदत्ताम्
विध्यर्थ दद्याम् दद्याव
दद्याम दद्याः दद्यातम्
दद्यात दद्यात्
दद्याताम्
ददासि ददाति
ददति
अददुः
दधुः
आज्ञार्थ
ददानि
ददाम
ददाव दत्तम् दत्ताम्
दत्त
आत्मनेपदी वर्तमाना
दद्वहे
दद्महे
दद्ध्वे ददते
15
ददाथे ददाते
ह्यस्तनी अदद्वहि अददाथाम् अददाताम्
अददि अदत्था: अदत्त
अदद्महि अदद्ध्वम् अददत