________________
आओ संस्कृत सीखें
आशासि
आशास्थाः
आशास्त
आशासीय
आशासीथाः
आशासीत
आशासै
आशास्सव
आशास्ताम्
वर्तमाना - द्वितीय पुरुष ह्यस्तनी - तृतीय पुरुष आज्ञार्थ - द्वितीय पुरुष
वर्तमाना - द्वितीय पुरुष
ह्यस्तनी तृतीय पुरुष आज्ञार्थ - द्वितीय पुरुष -
-
-
-
-
-
वर्तमाना - तृतीय पुरुष
द्वितीय पुरुष ह्यस्तनी - द्वितीय पुरुष आज्ञार्थ - द्वितीय पुरुष
आशास्वहि
आशासाथाम्
आशासाताम्
-
ह्यस्तनी
-
80
आशासहि
आशासीयाथाम्
आशासीयाताम्
विध्यर्थ
आशासावहै
आशासाथाम्
आशासाताम्
द्वेक्षि
आज्ञार्थ
द्विष् धातु के रूप
परस्मैपदी
अद्वेट्, ड्
द्विड्ढ
द्विक्षे
अद्विष्ट
द्विक्ष्व
आत्मनेपदी
द्विष्ठः
अद्विष्टाम्
द्विष्टम्
लेक्षि
अलेट्, ड्
लीढि
लिह् धातु के रुप
परस्मैपदी
लीढः
लीढः
आशास्मह
आशाध्वम्, दूध्वम्
आशासत
अलीढम्
लीढम्
आशासी महि
आशासीध्वम्
आशासीन्
द्विषा
द्विवे
अद्विषाताम् अद्विषत
द्विषाथाम्
द्विड्वम्
आशासामहै
आशाध्वम्, दूध्वम्
आशासताम्
द्विष्ठ अद्विषुः अद्विषन्
द्विष्ट
लिहन्ति
लढ
अलीढ