SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें इमे इमे आभ्याम ___ अमुष्यै । अमूभ्याम् । अमूभ्यः .. अमुष्याः - अमूभ्याम् अमूभ्यः अमुष्याः । अमुयोः |- अमूषाम् अमुष्याम् | अमुयोः । अमूषु । । __ इदम् के स्त्रीलिंग रूप इयम् इमाः इमाम इमा: अनया आभ्याम् आभिः अस्यै आभ्यः अस्याः आभ्याम् आभ्यः अस्याः अनयोः आसाम् अस्याम् । अनयोः । आसु 4. क्रिया के विशेषण नपुंसक लिंग एकवचन में होते हैं और उन्हें द्वितीया विभक्ति लगती है । उदा. भृशं प्रयतते खूब प्रयत्न करता है | धातु परि + ईक्ष = परीक्षा करना (गण 1, आत्मनेपदी) यत् = यत्न करना (गण 1, आत्मनेपदी) प्र + यत् = प्रयत्न करना सर्वनाम अदस् = यह किम् = कौन, क्या ? यद् = जो इदम् = यह तद् = वह सर्व = सभी, सब एतद् = यह द्वि = दो स्व = अपना, खुद शब्दार्थ आम्र = आम (पुं.) निम्ब = नीम (पुं.) उपाय = इलाज (पुं.) नराधम = अधम पुरुष (पुं.) गुण = फायदा (पुं.) पराक्रम = बल (पुं.) नर = मनुष्य (पुं.) बांधव = भाई (पुं)
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy