SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 5453 उदा. अरक्षत् शीलम् । अरक्षच्छीलम् । अरक्षच्शीलम् । परस्मैपदी रूप जि = जय पाना (गण - 1) अजयम 'अजयाव अजयाम अजयः अजयतम् अजयत अजयत् अजयताम् अजयन् नृत् = नाच करना (गण - 4) | अनृत्यम् । अनृत्याव । अनृत्याम | अनृत्यः अनृत्यतम् । अनृत्यत अनृत्यत् अनृत्यताम् अनृत्यन् सम् + ऋ = समृद्धहोना (गण-4) समाय॑म् । समााव । समााम समायः समाय॑तम् । समाऱ्यात समाय॑त् समाय॑ताम् समाऱ्यान् इष् (इच्छ) इच्छा करना (गण-6) | ऐच्छम् ऐच्छाव ऐच्छाम ऐच्छ: | ऐच्छतम् ऐच्छत ऐच्छत् | ऐच्छताम् ऐच्छन् चुर् = चोरी करना (गण - 10 परस्मैपदी) अचोरयम् । अचोरयाव । अचोरयाम अचोरयः । अचोरयतम् । अचोरयत अचोरयत् । अचोरयताम् अचोरयन् अस् = होना (गण-2) आसम् आस्व आस्म आसी: आस्तम् आस्त आसीत् आस्ताम् आसन्
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy