SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 158 33. यह कोई स्त्री वन में भटकती है । 34. यह बालिका मेरे द्वारा पहले देखी गई । 35. बिल्ली, भैंसा, गैंडा, कौआ और खराब पुरुष विश्वास से प्रभावित होते हैं (सिरपर चढते हैं) इसलिए उनमें विश्वास करना योग्य नहीं । पाठ - 27 हिन्दी का संस्कृत अनुवाद 1. अयं सुरभि र्वायुः कुत आगच्छति ? 2. अमुष्मिन् कारागृहे त्रयश्चौराः सन्ति । 3. एभिस्त्रिभि र्योधै र्नृपेण नगरमरक्ष्यत । 4. उद्यानस्य शीतोऽयं वायुरस्माकं चित्तं हरति । 5. जैना जिनेश्वरं वैष्णवाश्च विष्णुं भजन्ति । 6. अमुना वायुना तरुभ्यः सर्वाणि पुष्पाण्यक्षरन् । 7. मनुष्येषु मानः पशुषु च मायास्ति । 8. नृपतयोऽपि गुरूणां वचनान्यनुरुध्यन्ते । 9. गुरवो नृपतिभ्यो धर्ममुपदिशन्ति । 10. एभ्यः शिशुभ्यः कोऽपि किमपि न यच्छति । 11. अमुनि फलानि एते वानरा अस्वादन् । 12. मम पाणावेकोऽसिरस्ति । 13. जना वस्विच्छन्ति । 14. भ्रमराः कमलेभ्यो मधु पिबन्ति । 15. अहं जिह्वया तालुं स्पृशामि । 16. अमुष्य कासारस्य वारि शुच्यस्ति । 17. अस्माद् घटाद्वारि क्षरति । 18. वारिणा अहम् मम हस्तौ च पादौ चाक्षाल्यन्त 19. अस्योद्यानस्यैषु त्रिषु तरुषु बहूनि फलानि दृश्यन्ते ।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy