SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 7. आओ संस्कृत सीखें 4110 6. न्स् अंतवाले नाम और महत् (महत) का स्वर घुट् प्रत्ययों पर दीर्घ होता है, परंतु संबोधन में दीर्घ नहीं होता है । पटीयन्स + 0 = पटीयान्स् + 0 महत् + 0 = महान् पद के बीच में रहे 'म' और 'न' का शिट् व्यंजन और ह पर अनुस्वार होता है । पटीयान्स् + औ = पटीयांसौ ___ पुंलिंग रूप | 1. पटीयान् । पटीयांसौ | पटीयांसः पटीयांसम् पटीयांसौ पटीयसः पटीयसा पटीयोभ्याम् पटीयोभिः पटीयसे पटीयोभ्याम् पटीयोभ्यः पटीयसः पटीयोभ्याम् पटीयोभ्यः पटीयसः पटीयसोः पटीयसाम् पटीयसि । | पटीयसोः पटीयःसु, पटीयस्सु | संबोधन | पटीयन् । पटीयांसौ । पटीयांसः पटीयस् + भ्याम् यहाँ स् का र् और र् का उ हो गया, फिर अ + उ = ओ हो गया = पटीयोभ्याम् महत् के रूप | 1. | महान महान्तौ महान्तः । | महान्तम् । महान्तौ । महतः महता महद्भ्याम् | महदभिः महते महद्भ्याम् | महद्भ्यः महतः महद्भ्याम् । महद्भ्यः 6 महतः महतोः महताम् महताः | संबोधन | महन् । महान्तौ महान्तः । 2 महति महत्सु
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy