SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1943 हिन्दी में अनुवाद करो 1. असारात्सारमुद्धरेत् । 2. अति सर्वत्र वर्जयेत् । 3. अहं पापं नाचरेयम् । 4. भो देवदत्त ! आवां द्वौ शत्रुञ्जयं गच्छेव । 5. प्राणानामत्ययेऽपि धर्मो न त्यज्येत । 6. देवदत्तस्य व्याधिनश्येद्यदि स पथ्यं सेवेत । 7. जनाः सुखमनुभवेयुर्यद्यधर्मं नाचरेयुः । 8. अत्र मुनीनां वसतिं गच्छेम । 9. अपि देवदत्तो व्यापारेण बहू धनं लभेत । 10. कृतो हि संग्रहो लोके काले स्यात्फलदायकः । 11. प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ! 12. एकाऽपि हि हरेच्चित्तं किं पुनः सकलाः कलाः ? 13. विनाऽप्यन्नेन जीव्येत, जीवनीयं विना न तु । 14. यस्य प्रसन्नो नृपतिः तस्य कः स्यान्न सेवकः । 15. न मुह्येदर्थ-कृच्छ्रेषु न च धर्म परित्यजेत् । 16. किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ।। 17. यस्मिन्देशे न संम्मानो, न वृत्ति न च बान्धवः । न च विद्यागमः कश्चित्, तं देशं परिवर्जयेत् ।। 18. शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथाकरं सुखाय, कण्टकेनेव कण्टकम् ।। 19. गच्छत्येकेन पादेन, तिष्ठत्येकेन पण्डितः । ना-ऽ-समीक्ष्य परं स्थानं, पूर्वमायतनं त्यजेत् ।।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy