________________
( २३६ )
श्री पंच निग्रंथी प्रकरण.
सिरिसिरि आणंद विमल लूरि सुसिस्तेण विजय विमलेणं । लहियं पगरण मेयं रम्माओ पुत्रवगंथाओ ॥ ३० ॥ विजयविमलेणं - वि.
सिरिसिरि-श्रीश्री i आणंदविमलसूरि- आ. जयत्रिमले
लहिये-लख्यं
पगर-प्रकरण
नंद विमलसूरि सुसि पेण- सुशिष्य
अर्थ - श्री श्री आनंद विमलसूरिना सुशिष्य विजयविमल म हाराजे रम्य पूर्वग्रन्थीमांथी आ प्रकरण लख्युं. ३० गुणनयनरस रसेन्दु मिते १६२३ वर्षे पौधे च कृष्णपञ्चम्याम् । अवचूर्णिः प्रकटार्थी, विहितेयं विजयविमलेन ॥ १ ह्य ॥ शुभं भवतु सङ्गाय ॥
॥ समाप्तमिदं श्रीविजयविमलरचितं भावप्रकरणम् ॥
एवं आ
रम्माओ - रम्य सुन्दर
पुव्वथाओ पूर्वग्रम्या मांथी
श्री पंच निग्रंथी प्रकरण.
******************
श्रीनय विजयगुरूणां, पासादमासाध सकलकर्मकरम् । व्याख्यां कुर्वे काश्चिल्लोकंगिरा यश्च निर्ग्रन्थाः ॥ नमिउण महावीरं, भव्वहियठा समासओ किंचि । वुच्छामि सहब महं, पुलायपमुहाण साहूणं ॥ १ ॥ नविऊण- नमस्कार भव्ययठा - भव्य जी | सरूयं स्वरूप
वोना हितने माटे. समासओ-संक्षेपथी
अहं - हुं पुलाय-पुलाक
करीने
मह वीरं महाबीर स्वा किंचि -कांक
मीने
बुच्छामि कहुँ
झुं
पमुदान- प्रमुख साहूणं साधुओं