________________
भवचूरिका गा० ४४ ]. ..
५. दोष-द्वारम्
* अथ, आलोचनया
दोष शुद्धिमाऽऽह, :पक्खिय-चाउम्मासिय आलोयण णियमओयदायव्वा। 'गहणं अभिग्गहाण य पुव्व-गाहिए णिवेएउं.॥४५॥
___ - [पञ्चाशक-१५-१०] "पक्खिय०" ति, व्याख्या+ च शब्दात्-वार्षिक्या* -ऽऽदिका-ऽऽलोचना* कार्या । आवश्यक-नियुक्त्य-ऽनुसारेणपक्षा-8sऽद्य-ऽन्तेपाप-भीरुणा गुरोः पुरतः सामान्यतोऽपि नियमाद्
आलोचना दातव्येव । ततः परं प्रायः
प्रतिक्रमणं कार्यम् । तथा सति, प्रायश्चित्त-विधिना शोध्यमानो भव्यः
आदर्श इवोज्ज्वलः स्याद्, अन्यथा, अति-काल-व्यवधानेन
रोगा-ऽऽदि-चतुष्क वद्वर्धमानाः सूक्ष्मा अपि गुण-घाति-दोषाः
अ-प्रतिकार्याः स्युः, १०से० ग. वार्षिकी ऽपि कैपक्षा-दी डे० प्रती नाऽस्ति ।