SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५२ ] दोष-द्वारम् [ अवचूरिका ३८-३९-४० प्रतिनियत-नीति-प्रतिबद्धः - अर्थ-पुरुषा-ऽर्थः। मार्गा-ऽनुसारि-प्राथमिक-सदा-ऽऽचार-युक्तः काम-पुरुषा-ऽर्थः । अन्यौ तु अर्थ-काम-मात्रौ अ-मार्गा-ऽनुसारिणौ .. उन्मार्गा-ऽनुसारिणौ वा, न तु अर्थ-काम-पुरुषा-ऽौँ। न्याय वियुक्तं राज्यम् नाम-मात्रं राज्य-तन्त्रम् , न्याय-युक्तं राज्यमेव अर्थ-पुरुषा-ऽर्थेऽन्तर्भवति, तदेव-सा-ऽर्थकं राज्य-तन्त्रम् , नाऽन्यत्। एतेन"धर्मा-ऽनुगत-नीति-न्याय-प्राथमिक-सदा-ऽऽचार-युक्तानि व्यवसाय-तन्त्र-राज्यकीय-तन्त्र-काम-नियन्त्रक-सामाजिक-तन्त्राणि सदैवोपादेयानि सज्जनैः। अत एव"धर्भा--नियन्त्रितानि ["सेक्युलर" इति विख्यातानिआर्थिक-राज्यकीय-सामाजिक-तन्त्राणि धर्माऽऽर्थ-काम-मोक्ष-पुरुषा-ऽर्थ-विरोधीन्येव ।" इति-हेतोःधार्मिक-सज्जनैःतानिउपेक्ष्याणि, - अनुपादेयानि च।" इति-सर्व-धर्म-शास्त्रोपदेश तत्त्वं सिद्धम् । अ-पुरुषा-ऽर्थ-रूपयो:__ अर्थ-कामयोः न मार्गा-ऽनुसारिता, न संस्कृति-तत्त्व-युक्तता,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy