________________
१४४ ]
५. दोष-द्वारम्
दुः-संसर्गस्त्याज्यः [ गा. ४३
चतुर्विध-संघ ने आहारा-ऽऽदिक परिचय करतां
दोष नथी।" इतिपञ्चा-ऽङ्गी-परंपरा-विरुद्धं वदन्पण्डितंमन्यः कश्चित्
निरस्तः। + एवं सत्यऽपि
स्व-पूजा-ऽऽदि लाभा-ऽर्थम्,
पार्श्व-स्था-ऽऽदीनां चाऽनुवृत्या, यः
उत्सूत्रं भाषते, तस्य
दुर्लभ-बोधेः -
स्व-सन्मान- सत्कारा-दिना * वा पार्श्व-स्थाऽऽदीनां दाक्षिण्य तया वा उत्सूत्र- भाषकस्य दर्शनस्याऽपि त्यागोपदेशः।
उदीर्य
दर्शनमऽपि
नोचितम्
सताम्,
संसार-हेतुत्वात् । यदाऽऽहु :मूल-शुद्धि-प्रकरणे
श्री-प्रद्युम्न-सूरयः, :.१ परिवार-पूअ-हेऊ, पासत्थाणं च अणुवित्तीए,। जो ण कहेइ विसुद्ध, तं दुल्लह-बोहिअं जाण. ॥”
आवश्यक-भाष्येऽपि, :''जो जिण वयणुत्तिण्णं वयणं भासंति, जे उ मण्णंति । सम्म-हिट्ठीणं तद्-दंसणंऽपि संसार-बुड्डि-करं.॥ ॥
[॥४३॥]