SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४४ ] ५. दोष-द्वारम् दुः-संसर्गस्त्याज्यः [ गा. ४३ चतुर्विध-संघ ने आहारा-ऽऽदिक परिचय करतां दोष नथी।" इतिपञ्चा-ऽङ्गी-परंपरा-विरुद्धं वदन्पण्डितंमन्यः कश्चित् निरस्तः। + एवं सत्यऽपि स्व-पूजा-ऽऽदि लाभा-ऽर्थम्, पार्श्व-स्था-ऽऽदीनां चाऽनुवृत्या, यः उत्सूत्रं भाषते, तस्य दुर्लभ-बोधेः - स्व-सन्मान- सत्कारा-दिना * वा पार्श्व-स्थाऽऽदीनां दाक्षिण्य तया वा उत्सूत्र- भाषकस्य दर्शनस्याऽपि त्यागोपदेशः। उदीर्य दर्शनमऽपि नोचितम् सताम्, संसार-हेतुत्वात् । यदाऽऽहु :मूल-शुद्धि-प्रकरणे श्री-प्रद्युम्न-सूरयः, :.१ परिवार-पूअ-हेऊ, पासत्थाणं च अणुवित्तीए,। जो ण कहेइ विसुद्ध, तं दुल्लह-बोहिअं जाण. ॥” आवश्यक-भाष्येऽपि, :''जो जिण वयणुत्तिण्णं वयणं भासंति, जे उ मण्णंति । सम्म-हिट्ठीणं तद्-दंसणंऽपि संसार-बुड्डि-करं.॥ ॥ [॥४३॥]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy