SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२८ ] ५. दोष-द्वारम् ८. प्रवचन-निन्दा,दोष-प्रायश्चित्त-पात्रता [ गा०-३७ दुरा-ऽऽचार-वत: + *एवमाऽऽदि-ऐहिक-दोष-प्रकर्षसंसर्ग-त्यागापदेशेः। संभवात, उक्त-दुरा-ऽऽचारवत :तस्य संसर्गः परिहर्तव्यः- एव। सु-जन-सङ्गकर्ण- + "सत्-सङ्गस्तुन्यतयो-पदेशः। उपादेयो विवेकिना।” इति-भावः । स्तन्या-दि भोगे । एतावता, गृह-स्थ-धर्म चैत्या-ऽऽदिविक्रयस्तैन्योत्थ-द्रव्या-ऽऽदिभोगेनगृहिणाम् अना-ऽऽचारः स्फुट एव । + "चौर्या-ऽऽनीत तद-ऽर्थ-भोगे तुप्रस्तारणप्रायश्चित्त-विधिः संभाव्यते," इति-तत्त्वम् ॥३७॥ साधु क्णमता-अधारः। * तस्मात्, एवमा-दि-दोष-प्रकर्षसंभवात्, तस्य-ई-दृग्-दुरा-ऽचारवतः ससगः- डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy