SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -: संदर्भ संकेत : १. स च (समाम्नायः) ऋषिभिर्मन्त्रार्थपरिज्ञानायोदाहरणभूतः पंचाध्यायी शास्त्र संग्रेहभावेनैकस्मिन्नाम्नाये ग्रन्थीकृत इत्यर्थः।' - नि.दु.वृ. १।१, २.....इमं ग्रन्थं गवादिदेव पर्यन्तं समाम्नातवन्तः-नि.भाष्य-१।२०, ३.नि. ४.१८, ४. निघ. ४।२।२२ नि: २१७८,५.निघ.४।२।६ निरु.२७।१, ६.निघ. ४।२।२१ निरु. १।१०।१३, ७. निघ. ४।२।४८ निरु. ३।१।१०, ८. निरुक्त मीमांसा-पृष्ठ- २५-२७, ९. नि. ७।३, १०. 'तान्यप्येके समामनन्ति । भूयांसि तु समाम्नानात् । यत्तु संविज्ञानभूतं स्यात् प्राधान्यस्तुति तत्समामने। अथोतकर्मभिर्ऋषिदेवताः स्तौति वृत्रहा, पुरन्दर इति। तान्प्येके समामनन्ति भूयांसि तु समाम्नानात्।' नि. ७।३, ११. नि. ७।१३, १२. नि. १११,१३.तस्या हियास्कपठितानि एक विशंति नामानि', (ऋ० ७८४।४ की व्याख्या), १४. एवं निघण्ट्वादयोऽपि...निरुक्तान्तर्भूता एव। तत्रापि निघण्टु संज्ञकः पंचाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः। (शिवमहिम्नस्तोत्र व्याख्या), १५. वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत। निघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम्। कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते, तस्मात् वृषाकपिं प्राह काश्यपो मां प्रजापतिः।।' महा.मो. प.अध्या. ३४२१८६-८७, १६. महा.मो. प. अध्या. ३४२।६९-७१, १७. The Etymologies of Yaska, १८. निघण्टु तथा निरुक्त भूमिका-पृ. १४, १९. 'अथातोभिधानैः संयुज्य हविश्चोदयति इन्द्राय वृत्रने, इन्द्राय वृत्रतुरे इन्द्रायांहोमुचे इति। तान्यप्येके समामनन्ति। भूयांसि तु समाम्नानात्। यत्तु संविज्ञानभूतं स्यात् प्राधान्यस्तुति तत्समामने।' - नि.७।३, २०. 'तं च योऽसमाम्नातः छन्दस्यैवावस्थितोऽगवादिरन्यै र्वा नैरुक्तैः समाम्नातास्तम् इमं च निघण्टव इत्याचक्षते। अन्येऽप्याचार्या इति वाक्य शेष: - दुर्ग. भा. १।१।१,२१. 'समाम्नायः समाम्नात...तमिमं समाम्नायं निघण्टव इत्याचक्षते।' 'छन्दोभ्य: समाहृत्य समाहृत्य समाम्नाताः - नि. १।१, २२. निघण्टु तथा निरुक्त- भूमिका पृ. ९-१०, २३. 'समाम्नाय : समाम्नातः स व्याख्यातव्यः तमिमं समाम्नायं निघण्टव इत्याचक्षते।'- नि. १।१, २४. 'आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा। तृतीयं दैवतंचेति समाम्नायस्त्रिधास्थितः।।' अनुक्रमणिका भाष्य(ऋ.भा.भू. में उद्धृत) पृ.४५.२५. Yaska's Nirukta-P.२०५,२६. The Nirukta - by Skold., २७. निघण्टु- अध्याय-४, २८. नि. ७।१, २९. द्र.प्रकृत अध्यायनिघण्टु की रूप रेखा, ३०. निघण्टु तथा निरुक्त - लक्ष्मण स्वरूप - (द्र.) ९३ : व्युत्पत्ति विज्ञान और आचार्य यास्क
SR No.023115
Book TitleVyutpatti Vigyan Aur Aacharya Yask
Original Sutra AuthorN/A
AuthorRamashish Pandey
PublisherPrabodh Sanskrit Prakashan
Publication Year1999
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy