SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 505 164 185 50 242 241 371 365 88 465 15 श्लोकानामकाराद्यनुक्रमः द्विगाढं हस्तिनारूढः 433 धूम रजः पिशाचांश्च द्विगुणं धान्यमर्पण 269 धूमः कुणिपगन्धो द्वितीयमण्डले शुक्रो 266, 275 धूमकेतुं च सोमंच द्वितीयायां तृतीयायां 389 धूमकेतुहतं मार्ग द्वितीयायां यदा चन्द्र 352 धूमज्वालां रजो भस्म द्वितीयायाः शशिबिम्ब 467 धूमध्वजो धूमशिखो द्विनक्षत्रस्य चारस्य 320 धूम्रक्षुद्रश्च यो ज्ञेयः द्विपदश्चतुष्पदो 193 धूम्रवर्णा बहुच्छिद्रा द्विपदाश्चतुष्पदाः 88, 195 धृतिमदनविनाशो द्विपो ग्रहो मनुष्यो वा 482 ध्वजानां च पताकानां द्विमासिकास्तदा 125 न द्वे नक्षत्रे यदा सौरिः 306 न काले नियता केतुः ध नक्षत्रं ग्रहसम्पत्या धनधान्यं न विक्रेयं 106 नक्षत्रं यदि वा केतु धनिनो जल-विप्रांश्च 344 नक्षत्रं यस्य यत्पुंसः धनिष्ठादीनि सप्तव 344 नक्षत्रं शकवाहेन धनिष्ठाधनलाभाय 436 नक्षत्रमादित्यवर्णो धनिष्ठायां जलं हन्ति 336 नक्षत्रस्य चिह्नानि धनिष्ठास्थो धनं हन्ति 285 नक्षत्रस्य यदा गच्छेत् धनुरारोहते यस्तु 433 नक्षत्राणि चरेत्पंच धनुषां कवचानां च 76 नक्षत्राणि मुहूर्ताश्च धन्वन्तरे समुत्पातो 236 नक्षत्राणि विमुञ्चन्त्यः धनुषा यदि तुल्यः 391 नक्षत्रे पूर्वदिग्भागे धर्मकार्यार्थं वर्तन्ते 122 नक्षत्रे भार्गवः सोमः धर्मार्थकामा लुप्यन्ते 277, 295 नक्षत्रेषु तिथौ चापि धर्मार्थकामा हीयन्ते 343 नगरेषुपसृष्टेषु धर्मोत्सवान् विवाहांश्च 205 नगवेश्मपुराणं तु धान्यं तदा न विक्रेयं 344 नग्नं प्रवजितं दृष्ट्वा धान्यं पुनर्वसौ वस्ते 456 न चरन्ति यदा ग्रासं धान्यं यत्र प्रियं विन्द्यात् 411 न जानाति निजं कार्य धान्यं वस्त्रमिति ज्ञेयं 415 नदीवृक्षसरोभूभृत् | धान्यस्यार्थ तु नक्षत्र 404 न पश्यति स्वकार्याणि धारितं याचितं गर्भ 105 न पश्यन्ति आतुरच्छायां धार्मिकाः शुरसेनाश्च 266 नभस्तृतीयभागं च 370 408 368 21 331 382 332 411 332 163 26 369 410 167 27 441 188 197 464 476 246 469 291
SR No.023114
Book TitleBhadrabahu Samhita
Original Sutra AuthorN/A
AuthorNemichandra Jyotishacharya
PublisherBharatiya Gyanpith
Publication Year1991
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy